roman

8.1.4

चौपाई
bahuri baṃdi khala gana satibhāēom. jē binu kāja dāhinēhu bāēom.. 
para hita hāni lābha jinha kērēṃ. ujarēṃ haraṣa biṣāda basērēṃ..
hari hara jasa rākēsa rāhu sē. para akāja bhaṭa sahasabāhu sē.. 
jē para dōṣa lakhahiṃ sahasākhī. para hita ghṛta jinha kē mana mākhī..
tēja kṛsānu rōṣa mahiṣēsā. agha avaguna dhana dhanī dhanēsā.. 
udaya kēta sama hita sabahī kē. kuṃbhakarana sama sōvata nīkē..
para akāju lagi tanu pariharahīṃ. jimi hima upala kṛṣī dali garahīṃ..

8.1

श्लोक
varṇānāmarthasaṃghānāṃ rasānāṃ chandasāmapi.
maṅgalānāṃ ca karttārau vandē vāṇīvināyakau..1..
bhavānīśaṅkarau vandē śraddhāviśvāsarūpiṇau.
yābhyāṃ vinā na paśyanti siddhāḥsvāntaḥsthamīśvaram..2..
vandē bōdhamayaṃ nityaṃ guruṃ śaṅkararūpiṇam.
yamāśritō hi vakrō.pi candraḥ sarvatra vandyatē..3..
sītārāmaguṇagrāmapuṇyāraṇyavihāriṇau.
vandē viśuddhavijñānau kabīśvarakapīśvarau..4..
udbhavasthitisaṃhārakāriṇīṃ klēśahāriṇīm.
sarvaśrēyaskarīṃ sītāṃ natō.haṃ rāmavallabhām..5..

8.1.361

चौपाई
bāmadēva raghukula gura gyānī. bahuri gādhisuta kathā bakhānī..
suni muni sujasu manahiṃ mana rāū. baranata āpana punya prabhāū..
bahurē lōga rajāyasu bhayaū. sutanha samēta nṛpati gṛhaom gayaū..
jahaom tahaom rāma byāhu sabu gāvā. sujasu punīta lōka tihuom chāvā..
āē byāhi rāmu ghara jaba tēṃ. basai anaṃda avadha saba taba tēṃ..
prabhu bibāhaom jasa bhayau uchāhū. sakahiṃ na barani girā ahināhū..
kabikula jīvanu pāvana jānī..rāma sīya jasu maṃgala khānī..

8.1.360

चौपाई
sudina sōdhi kala kaṃkana chaurē. maṃgala mōda binōda na thōrē..
nita nava sukhu sura dēkhi sihāhīṃ. avadha janma jācahiṃ bidhi pāhīṃ..
bisvāmitru calana nita cahahīṃ. rāma saprēma binaya basa rahahīṃ..
dina dina sayaguna bhūpati bhāū. dēkhi sarāha mahāmunirāū..
māgata bidā rāu anurāgē. sutanha samēta ṭhāḍha bhē āgē..
nātha sakala saṃpadā tumhārī. maiṃ sēvaku samēta suta nārī..
karaba sadā larikanaḥ para chōhū. darasana dēta rahaba muni mōhū..
asa kahi rāu sahita suta rānī. parēu carana mukha āva na bānī..

8.1.359

चौपाई
bhūpa bilōki liē ura lāī. baiṭhai haraṣi rajāyasu pāī..
dēkhi rāmu saba sabhā juḍaānī. lōcana lābha avadhi anumānī..
puni basiṣṭu muni kausika āē. subhaga āsananhi muni baiṭhāē..
sutanha samēta pūji pada lāgē. nirakhi rāmu dōu gura anurāgē..
kahahiṃ basiṣṭu dharama itihāsā. sunahiṃ mahīsu sahita ranivāsā..
muni mana agama gādhisuta karanī. mudita basiṣṭa bipula bidhi baranī..
bōlē bāmadēu saba sāomcī. kīrati kalita lōka tihuom mācī..
suni ānaṃdu bhayau saba kāhū. rāma lakhana ura adhika uchāhū..

8.1.358

चौपाई
nīdauom badana sōha suṭhi lōnā. manahuom sāomjha sarasīruha sōnā..
ghara ghara karahiṃ jāgarana nārīṃ. dēhiṃ parasapara maṃgala gārīṃ..
purī birājati rājati rajanī. rānīṃ kahahiṃ bilōkahu sajanī..
suṃdara badhunha sāsu lai sōī. phanikanha janu siramani ura gōī..
prāta punīta kāla prabhu jāgē. arunacūḍa bara bōlana lāgē..
baṃdi māgadhanhi gunagana gāē. purajana dvāra jōhārana āē..
baṃdi bipra sura gura pitu mātā. pāi asīsa mudita saba bhrātā..
jananinha sādara badana nihārē. bhūpati saṃga dvāra pagu dhārē..

8.1.357

चौपाई
muni prasāda bali tāta tumhārī. īsa anēka karavarēṃ ṭārī..
makha rakhavārī kari duhuom bhāī. guru prasāda saba bidyā pāī..
munitaya tarī lagata paga dhūrī. kīrati rahī bhuvana bhari pūrī..
kamaṭha pīṭhi pabi kūṭa kaṭhōrā. nṛpa samāja mahuom siva dhanu tōrā..
bisva bijaya jasu jānaki pāī. āē bhavana byāhi saba bhāī..
sakala amānuṣa karama tumhārē. kēvala kausika kṛpāom sudhārē..
āju suphala jaga janamu hamārā. dēkhi tāta bidhubadana tumhārā..
jē dina gaē tumhahi binu dēkhēṃ. tē biraṃci jani pārahiṃ lēkhēṃ..

8.1.356

चौपाई
bhūpa bacana suni sahaja suhāē. jarita kanaka mani palaomga ḍasāē..
subhaga surabhi paya phēna samānā. kōmala kalita supētīṃ nānā..
upabarahana bara barani na jāhīṃ. straga sugaṃdha manimaṃdira māhīṃ..
ratanadīpa suṭhi cāru caomdōvā. kahata na banai jāna jēhiṃ jōvā..
sēja rucira raci rāmu uṭhāē. prēma samēta palaomga pauḍhaāē..
agyā puni puni bhāinha dīnhī. nija nija sēja sayana tinha kīnhī..
dēkhi syāma mṛdu maṃjula gātā. kahahiṃ saprēma bacana saba mātā..

8.1.355

चौपाई
maṃgalagāna karahiṃ bara bhāmini. bhai sukhamūla manōhara jāmini..
aomcai pāna saba kāhūom pāē. straga sugaṃdha bhūṣita chabi chāē..
rāmahi dēkhi rajāyasu pāī. nija nija bhavana calē sira nāī..
prēma pramōda binōdu baḍhaāī. samau samāju manōharatāī..
kahi na sakahi sata sārada sēsū. bēda biraṃci mahēsa ganēsū..
sō mai kahauṃ kavana bidhi baranī. bhūmināgu sira dharai ki dharanī..
nṛpa saba bhāomti sabahi sanamānī. kahi mṛdu bacana bōlāī rānī..
badhū larikanīṃ para ghara āīṃ. rākhēhu nayana palaka kī nāī..

8.1.354

चौपाई
saba bidhi sabahi samadi naranāhū. rahā hṛdayaom bhari pūri uchāhū..
jahaom ranivāsu tahāom pagu dhārē. sahita bahūṭinha kuaomra nihārē..
liē gōda kari mōda samētā. kō kahi sakai bhayau sukhu jētā..
badhū saprēma gōda baiṭhārīṃ. bāra bāra hiyaom haraṣi dulārīṃ..
dēkhi samāju mudita ranivāsū. saba kēṃ ura anaṃda kiyō bāsū..
kahēu bhūpa jimi bhayau bibāhū. suni haraṣu hōta saba kāhū..
janaka rāja guna sīlu baḍaāī. prīti rīti saṃpadā suhāī..
bahubidhi bhūpa bhāṭa jimi baranī. rānīṃ saba pramudita suni karanī..

Pages

Subscribe to RSS - roman