8.1

श्लोक
varṇānāmarthasaṃghānāṃ rasānāṃ chandasāmapi.
maṅgalānāṃ ca karttārau vandē vāṇīvināyakau..1..
bhavānīśaṅkarau vandē śraddhāviśvāsarūpiṇau.
yābhyāṃ vinā na paśyanti siddhāḥsvāntaḥsthamīśvaram..2..
vandē bōdhamayaṃ nityaṃ guruṃ śaṅkararūpiṇam.
yamāśritō hi vakrō.pi candraḥ sarvatra vandyatē..3..
sītārāmaguṇagrāmapuṇyāraṇyavihāriṇau.
vandē viśuddhavijñānau kabīśvarakapīśvarau..4..
udbhavasthitisaṃhārakāriṇīṃ klēśahāriṇīm.
sarvaśrēyaskarīṃ sītāṃ natō.haṃ rāmavallabhām..5..
yanmāyāvaśavartiṃ viśvamakhilaṃ brahmādidēvāsurā
yatsatvādamṛṣaiva bhāti sakalaṃ rajjau yathāhērbhramaḥ.
yatpādaplavamēkamēva hi bhavāmbhōdhēstitīrṣāvatāṃ
vandē.haṃ tamaśēṣakāraṇaparaṃ rāmākhyamīśaṃ harim..6..
nānāpurāṇanigamāgamasammataṃ yad
rāmāyaṇē nigaditaṃ kvacidanyatō.pi.
svāntaḥsukhāya tulasī raghunāthagāthā
bhāṣānibandhamatimañjulamātanōti..7..

दोहा/सोरठा
jō sumirata sidhi hōi gana nāyaka karibara badana.
karau anugraha sōi buddhi rāsi subha guna sadana..1..
mūka hōi bācāla paṃgu caḍhai giribara gahana.
jāsu kṛpāom sō dayāla dravau sakala kali mala dahana..2..
nīla sarōruha syāma taruna aruna bārija nayana.
karau sō mama ura dhāma sadā chīrasāgara sayana..3..
kuṃda iṃdu sama dēha umā ramana karunā ayana.
jāhi dīna para nēha karau kṛpā mardana mayana..4..
baṃdau guru pada kaṃja kṛpā siṃdhu nararūpa hari.
mahāmōha tama puṃja jāsu bacana rabi kara nikara..5..

Kaanda: 

Type: 

Language: