verse

8.7.111

चौपाई
taba muniṣa raghupati guna gāthā. kahē kachuka sādara khaganāthā..
brahmagyāna rata muni bigyāni. mōhi parama adhikārī jānī..
lāgē karana brahma upadēsā. aja advēta aguna hṛdayēsā..
akala anīha anāma arupā. anubhava gamya akhaṃḍa anūpā..
mana gōtīta amala abināsī. nirbikāra niravadhi sukha rāsī..
sō taiṃ tāhi tōhi nahiṃ bhēdā. bāri bīci iva gāvahi bēdā..
bibidha bhāomti mōhi muni samujhāvā. nirguna mata mama hṛdayaom na āvā..
puni maiṃ kahēuom nāi pada sīsā. saguna upāsana kahahu munīsā..

8.7.110

चौपाई
trijaga dēva nara jōi tanu dharauom. tahaom tahaom rāma bhajana anusaraūom..
ēka sūla mōhi bisara na kāū. gura kara kōmala sīla subhāū..
carama dēha dvija kai maiṃ pāī. sura durlabha purāna śruti gāī..
khēlauom tahūom bālakanha mīlā. karauom sakala raghunāyaka līlā..
prauḍha bhaēom mōhi pitā paḍhaāvā. samajhauom sunauom gunauom nahiṃ bhāvā..
mana tē sakala bāsanā bhāgī. kēvala rāma carana laya lāgī..
kahu khagēsa asa kavana abhāgī. kharī sēva suradhēnuhi tyāgī..

8.7.109

चौपाई
ēhi kara hōi parama kalyānā. sōi karahu aba kṛpānidhānā..
bipragirā suni parahita sānī. ēvamastu iti bhai nabhabānī..
jadapi kīnha ēhiṃ dāruna pāpā. maiṃ puni dīnha kōpa kari sāpā..
tadapi tumhāra sādhutā dēkhī. karihauom ēhi para kṛpā bisēṣī..
chamāsīla jē para upakārī. tē dvija mōhi priya jathā kharārī..
mōra śrāpa dvija byartha na jāihi. janma sahasa avasya yaha pāihi..
janamata marata dusaha dukha hōī. ahi svalpau nahiṃ byāpihi sōī..

8.7.107

चौपाई
maṃdira mājha bhaī nabha bānī. rē hatabhāgya agya abhimānī..
jadyapi tava gura kēṃ nahiṃ krōdhā. ati kṛpāla cita samyaka bōdhā..
tadapi sāpa saṭha daihauom tōhī. nīti birōdha sōhāi na mōhī..
jauṃ nahiṃ daṃḍa karauṃ khala tōrā. bhraṣṭa hōi śrutimāraga mōrā..
jē saṭha gura sana iriṣā karahīṃ. raurava naraka kōṭi juga parahīṃ..
trijaga jōni puni dharahiṃ sarīrā. ayuta janma bhari pāvahiṃ pīrā..
baiṭha rahēsi ajagara iva pāpī. sarpa hōhi khala mala mati byāpī..

8.7.106

चौपाई
ēka bāra gura līnha bōlāī. mōhi nīti bahu bhāomti sikhāī..
siva sēvā kara phala suta sōī. abirala bhagati rāma pada hōī..
rāmahi bhajahiṃ tāta siva dhātā. nara pāvaomra kai kētika bātā..
jāsu carana aja siva anurāgī. tātu drōhaom sukha cahasi abhāgī..
hara kahuom hari sēvaka gura kahēū. suni khaganātha hṛdaya mama dahēū..
adhama jāti maiṃ bidyā pāēom. bhayauom jathā ahi dūdha piāēom..
mānī kuṭila kubhāgya kujātī. gura kara drōha karauom dinu rātī..

8.7.105

चौपाई
gayauom ujēnī sunu uragārī. dīna malīna daridra dukhārī..
gaēom kāla kachu saṃpati pāī. tahaom puni karauom saṃbhu sēvakāī..
bipra ēka baidika siva pūjā. karai sadā tēhi kāju na dūjā..
parama sādhu paramāratha biṃdaka. saṃbhu upāsaka nahiṃ hari niṃdaka..
tēhi sēvauom maiṃ kapaṭa samētā. dvija dayāla ati nīti nikētā..
bāhija namra dēkhi mōhi sāīṃ. bipra paḍhaāva putra kī nāīṃ..
saṃbhu maṃtra mōhi dvijabara dīnhā. subha upadēsa bibidha bidhi kīnhā..

8.7.104

चौपाई
nita juga dharma hōhiṃ saba kērē. hṛdayaom rāma māyā kē prērē..
suddha satva samatā bigyānā. kṛta prabhāva prasanna mana jānā..
satva bahuta raja kachu rati karmā. saba bidhi sukha trētā kara dharmā..
bahu raja svalpa satva kachu tāmasa. dvāpara dharma haraṣa bhaya mānasa..
tāmasa bahuta rajōguna thōrā. kali prabhāva birōdha cahuom ōrā..
budha juga dharma jāni mana māhīṃ. taji adharma rati dharma karāhīṃ..
kāla dharma nahiṃ byāpahiṃ tāhī. raghupati carana prīti ati jāhī..

8.7.103

चौपाई
kṛtajuga saba jōgī bigyānī. kari hari dhyāna tarahiṃ bhava prānī..
trētāom bibidha jagya nara karahīṃ. prabhuhi samarpi karma bhava tarahīṃ..
dvāpara kari raghupati pada pūjā. nara bhava tarahiṃ upāya na dūjā..
kalijuga kēvala hari guna gāhā. gāvata nara pāvahiṃ bhava thāhā..
kalijuga jōga na jagya na gyānā. ēka adhāra rāma guna gānā..
saba bharōsa taji jō bhaja rāmahi. prēma samēta gāva guna grāmahi..
sōi bhava tara kachu saṃsaya nāhīṃ. nāma pratāpa pragaṭa kali māhīṃ..

8.7.102

छंद
abalā kaca bhūṣana bhūri chudhā. dhanahīna dukhī mamatā bahudhā..
sukha cāhahiṃ mūḍha na dharma ratā. mati thōri kaṭhōri na kōmalatā..1..
nara pīḍaita rōga na bhōga kahīṃ. abhimāna birōdha akāranahīṃ..
laghu jīvana saṃbatu paṃca dasā. kalapāṃta na nāsa gumānu asā..2..
kalikāla bihāla kiē manujā. nahiṃ mānata kvau anujā tanujā.
nahiṃ tōṣa bicāra na sītalatā. saba jāti kujāti bhaē magatā..3..
iriṣā paruṣācchara lōlupatā. bhari pūri rahī samatā bigatā..

8.7.101

छंद
bahu dāma saomvārahiṃ dhāma jatī. biṣayā hari līnhi na rahi biratī..
tapasī dhanavaṃta daridra gṛhī. kali kautuka tāta na jāta kahī..
kulavaṃti nikārahiṃ nāri satī. gṛha ānihiṃ cērī nibēri gatī..
suta mānahiṃ mātu pitā taba lauṃ. abalānana dīkha nahīṃ jaba lauṃ..
sasurāri piāri lagī jaba tēṃ. riparūpa kuṭuṃba bhaē taba tēṃ..
nṛpa pāpa parāyana dharma nahīṃ. kari daṃḍa biḍaṃba prajā nitahīṃ..
dhanavaṃta kulīna malīna apī. dvija cinha janēu ughāra tapī..

Pages

Subscribe to RSS - verse