verse

8.7.125

चौपाई
mai kṛtkṛtya bhayauom tava bānī. suni raghubīra bhagati rasa sānī..
rāma carana nūtana rati bhaī. māyā janita bipati saba gaī..
mōha jaladhi bōhita tumha bhaē. mō kahaom nātha bibidha sukha daē..
mō pahiṃ hōi na prati upakārā. baṃdauom tava pada bārahiṃ bārā..
pūrana kāma rāma anurāgī. tumha sama tāta na kōu baḍabhāgī..
saṃta biṭapa saritā giri dharanī. para hita hētu sabanha kai karanī..
saṃta hṛdaya navanīta samānā. kahā kabinha pari kahai na jānā..

8.7.124

चौपाई
sumiri rāma kē guna gana nānā. puni puni haraṣa bhusuṃḍi sujānā..
mahimā nigama nēti kari gāī. atulita bala pratāpa prabhutāī..
siva aja pūjya carana raghurāī. mō para kṛpā parama mṛdulāī..
asa subhāu kahuom sunauom na dēkhauom. kēhi khagēsa raghupati sama lēkhauom..
sādhaka siddha bimukta udāsī. kabi kōbida kṛtagya saṃnyāsī..
jōgī sūra sutāpasa gyānī. dharma nirata paṃḍita bigyānī..
tarahiṃ na binu sēēom mama svāmī. rāma namāmi namāmi namāmī..
sarana gaēom mō sē agha rāsī. hōhiṃ suddha namāmi abināsī..

8.7.121

चौपाई
puni saprēma bōlēu khagarāū. jauṃ kṛpāla mōhi ūpara bhāū..
nātha mōhi nija sēvaka jānī. sapta prasna kahahu bakhānī..
prathamahiṃ kahahu nātha matidhīrā. saba tē durlabha kavana sarīrā..
baḍa dukha kavana kavana sukha bhārī. sōu saṃchēpahiṃ kahahu bicārī..
saṃta asaṃta marama tumha jānahu. tinha kara sahaja subhāva bakhānahu..
kavana punya śruti bidita bisālā. kahahu kavana agha parama karālā..
mānasa rōga kahahu samujhāī. tumha sarbagya kṛpā adhikāī..

8.7.120

चौपाई
kahēuom gyāna siddhāṃta bujhāī. sunahu bhagati mani kai prabhutāī..
rāma bhagati ciṃtāmani suṃdara. basai garuḍa jākē ura aṃtara..
parama prakāsa rūpa dina rātī. nahiṃ kachu cahia diā ghṛta bātī..
mōha daridra nikaṭa nahiṃ āvā. lōbha bāta nahiṃ tāhi bujhāvā..
prabala abidyā tama miṭi jāī. hārahiṃ sakala salabha samudāī..
khala kāmādi nikaṭa nahiṃ jāhīṃ. basai bhagati jākē ura māhīṃ..
garala sudhāsama ari hita hōī. tēhi mani binu sukha pāva na kōī..

8.7.119

चौपाई
gyāna paṃtha kṛpāna kai dhārā. parata khagēsa hōi nahiṃ bārā..
jō nirbighna paṃtha nirbahaī. sō kaivalya parama pada lahaī..
ati durlabha kaivalya parama pada. saṃta purāna nigama āgama bada..
rāma bhajata sōi mukuti gōsāī. anaicchita āvai bariāī..
jimi thala binu jala rahi na sakāī. kōṭi bhāomti kōu karai upāī..
tathā mōccha sukha sunu khagarāī. rahi na sakai hari bhagati bihāī..
asa bicāri hari bhagata sayānē. mukti nirādara bhagati lubhānē..
bhagati karata binu jatana prayāsā. saṃsṛti mūla abidyā nāsā..

8.7.118

चौपाई
sōhamasmi iti bṛtti akhaṃḍā. dīpa sikhā sōi parama pracaṃḍā..
ātama anubhava sukha suprakāsā. taba bhava mūla bhēda bhrama nāsā..
prabala abidyā kara parivārā. mōha ādi tama miṭai apārā..
taba sōi buddhi pāi uomjiārā. ura gṛhaom baiṭhi graṃthi niruārā..
chōrana graṃthi pāva jauṃ sōī. taba yaha jīva kṛtāratha hōī..
chōrata graṃthi jāni khagarāyā. bighna anēka karai taba māyā..
riddhi siddhi prērai bahu bhāī. buddhahi lōbha dikhāvahiṃ āī..
kala bala chala kari jāhiṃ samīpā. aṃcala bāta bujhāvahiṃ dīpā..

8.7.116

चौपाई
ihāom na pacchapāta kachu rākhauom. bēda purāna saṃta mata bhāṣauom..
mōha na nāri nāri kēṃ rūpā. pannagāri yaha rīti anūpā..
māyā bhagati sunahu tumha dōū. nāri barga jānai saba kōū..
puni raghubīrahi bhagati piārī. māyā khalu nartakī bicārī..
bhagatihi sānukūla raghurāyā. tātē tēhi ḍarapati ati māyā..
rāma bhagati nirupama nirupādhī. basai jāsu ura sadā abādhī..
tēhi bilōki māyā sakucāī. kari na sakai kachu nija prabhutāī..
asa bicāri jē muni bigyānī. jācahīṃ bhagati sakala sukha khānī..

8.7.114

चौपाई
kāla karma guna dōṣa subhāū. kachu dukha tumhahi na byāpihi kāū..
rāma rahasya lalita bidhi nānā. gupta pragaṭa itihāsa purānā..
binu śrama tumha jānaba saba sōū. nita nava nēha rāma pada hōū..
jō icchā karihahu mana māhīṃ. hari prasāda kachu durlabha nāhīṃ..
suni muni āsiṣa sunu matidhīrā. brahmagirā bhai gagana gaombhīrā..
ēvamastu tava baca muni gyānī. yaha mama bhagata karma mana bānī..
suni nabhagirā haraṣa mōhi bhayaū. prēma magana saba saṃsaya gayaū..

8.7.113

चौपाई
sunu khagēsa nahiṃ kachu riṣi dūṣana. ura prēraka raghubaṃsa bibhūṣana..
kṛpāsiṃdhu muni mati kari bhōrī. līnhi prēma paricchā mōrī..
mana baca krama mōhi nija jana jānā. muni mati puni phērī bhagavānā..
riṣi mama mahata sīlatā dēkhī. rāma carana bisvāsa bisēṣī..
ati bisamaya puni puni pachitāī. sādara muni mōhi līnha bōlāī..
mama paritōṣa bibidha bidhi kīnhā. haraṣita rāmamaṃtra taba dīnhā..
bālakarūpa rāma kara dhyānā. kahēu mōhi muni kṛpānidhānā..

8.7.112

चौपाई
kabahuom ki dukha saba kara hita tākēṃ. tēhi ki daridra parasa mani jākēṃ..
paradrōhī kī hōhiṃ nisaṃkā. kāmī puni ki rahahiṃ akalaṃkā..
baṃsa ki raha dvija anahita kīnhēṃ. karma ki hōhiṃ svarūpahi cīnhēṃ..
kāhū sumati ki khala saomga jāmī. subha gati pāva ki paratriya gāmī..
bhava ki parahiṃ paramātmā biṃdaka. sukhī ki hōhiṃ kabahuom hariniṃdaka..
rāju ki rahai nīti binu jānēṃ. agha ki rahahiṃ haricarita bakhānēṃ..
pāvana jasa ki punya binu hōī. binu agha ajasa ki pāvai kōī..

Pages

Subscribe to RSS - verse