verse

8.3.17

चौपाई
bhagati jōga suni ati sukha pāvā. lachimana prabhu carananhi siru nāvā..
ēhi bidhi gaē kachuka dina bītī. kahata birāga gyāna guna nītī..
sūpanakhā rāvana kai bahinī. duṣṭa hṛdaya dāruna jasa ahinī..
paṃcabaṭī sō gai ēka bārā. dēkhi bikala bhai jugala kumārā..
bhrātā pitā putra uragārī. puruṣa manōhara nirakhata nārī..
hōi bikala saka manahi na rōkī. jimi rabimani drava rabihi bilōkī..
rucira rupa dhari prabhu pahiṃ jāī. bōlī bacana bahuta musukāī..

8.3.16

चौपाई
dharma tēṃ birati jōga tēṃ gyānā. gyāna mōcchaprada bēda bakhānā..
jātēṃ bēgi dravauom maiṃ bhāī. sō mama bhagati bhagata sukhadāī..
sō sutaṃtra avalaṃba na ānā. tēhi ādhīna gyāna bigyānā..
bhagati tāta anupama sukhamūlā. milai jō saṃta hōiom anukūlā..
bhagati ki sādhana kahauom bakhānī. sugama paṃtha mōhi pāvahiṃ prānī..
prathamahiṃ bipra carana ati prītī. nija nija karma nirata śruti rītī..
ēhi kara phala puni biṣaya birāgā. taba mama dharma upaja anurāgā..

8.3.15

चौपाई
thōrēhi mahaom saba kahauom bujhāī. sunahu tāta mati mana cita lāī..
maiṃ aru mōra tōra taiṃ māyā. jēhiṃ basa kīnhē jīva nikāyā..
gō gōcara jahaom lagi mana jāī. sō saba māyā jānēhu bhāī..
tēhi kara bhēda sunahu tumha sōū. bidyā apara abidyā dōū..
ēka duṣṭa atisaya dukharūpā. jā basa jīva parā bhavakūpā..
ēka racai jaga guna basa jākēṃ. prabhu prērita nahiṃ nija bala tākēṃ..
gyāna māna jahaom ēkau nāhīṃ. dēkha brahma samāna saba māhī..
kahia tāta sō parama birāgī. tṛna sama siddhi tīni guna tyāgī..

8.3.14

चौपाई
jaba tē rāma kīnha tahaom bāsā. sukhī bhaē muni bītī trāsā..
giri bana nadīṃ tāla chabi chāē. dina dina prati ati hauhiṃ suhāē..
khaga mṛga bṛṃda anaṃdita rahahīṃ. madhupa madhura gaṃjata chabi lahahīṃ..
sō bana barani na saka ahirājā. jahāom pragaṭa raghubīra birājā..
ēka bāra prabhu sukha āsīnā. lachimana bacana kahē chalahīnā..
sura nara muni sacarācara sāīṃ. maiṃ pūchauom nija prabhu kī nāī..
mōhi samujhāi kahahu sōi dēvā. saba taji karauṃ carana raja sēvā..

8.3.13

चौपाई
taba raghubīra kahā muni pāhīṃ. tumha sana prabhu durāva kachu nāhī..
tumha jānahu jēhi kārana āyauom. tātē tāta na kahi samujhāyauom..
aba sō maṃtra dēhu prabhu mōhī. jēhi prakāra mārauṃ munidrōhī..
muni musakānē suni prabhu bānī. pūchēhu nātha mōhi kā jānī..
tumharēiom bhajana prabhāva aghārī. jānauom mahimā kachuka tumhārī..
ūmari taru bisāla tava māyā. phala brahmāṃḍa anēka nikāyā..
jīva carācara jaṃtu samānā. bhītara basahi na jānahiṃ ānā..

8.3.12

चौपाई
ēvamastu kari ramānivāsā. haraṣi calē kubhaṃja riṣi pāsā..
bahuta divasa gura darasana pāēom. bhaē mōhi ēhiṃ āśrama āēom..
aba prabhu saṃga jāuom gura pāhīṃ. tumha kahaom nātha nihōrā nāhīṃ..
dēkhi kṛpānidhi muni caturāī. liē saṃga bihasai dvau bhāī..
paṃtha kahata nija bhagati anūpā. muni āśrama pahuomcē surabhūpā..
turata sutīchana gura pahiṃ gayaū. kari daṃḍavata kahata asa bhayaū..
nātha kausalādhīsa kumārā. āē milana jagata ādhārā..
rāma anuja samēta baidēhī. nisi dinu dēva japata hahu jēhī..

8.3.11

चौपाई
kaha muni prabhu sunu binatī mōrī. astuti karauṃ kavana bidhi tōrī..
mahimā amita mōri mati thōrī. rabi sanmukha khadyōta aomjōrī..
śyāma tāmarasa dāma śarīraṃ. jaṭā mukuṭa paridhana municīraṃ..
pāṇi cāpa śara kaṭi tūṇīraṃ. naumi niraṃtara śrīraghuvīraṃ..
mōha vipina ghana dahana kṛśānuḥ. saṃta sarōruha kānana bhānuḥ..
niśicara kari varūtha mṛgarājaḥ. trātu sadā nō bhava khaga bājaḥ..
aruṇa nayana rājīva suvēśaṃ. sītā nayana cakōra niśēśaṃ..
hara hradi mānasa bāla marālaṃ. naumi rāma ura bāhu viśālaṃ..

8.3.10

चौपाई
muni agasti kara siṣya sujānā. nāma sutīchana rati bhagavānā..
mana krama bacana rāma pada sēvaka. sapanēhuom āna bharōsa na dēvaka..
prabhu āgavanu śravana suni pāvā. karata manōratha ātura dhāvā..
hē bidhi dīnabaṃdhu raghurāyā. mō sē saṭha para karihahiṃ dāyā..
sahita anuja mōhi rāma gōsāī. milihahiṃ nija sēvaka kī nāī..
mōrē jiyaom bharōsa dṛḍha nāhīṃ. bhagati birati na gyāna mana māhīṃ..
nahiṃ satasaṃga jōga japa jāgā. nahiṃ dṛḍha carana kamala anurāgā..

8.3.9

चौपाई
asa kahi jōga agini tanu jārā. rāma kṛpāom baikuṃṭha sidhārā..
tātē muni hari līna na bhayaū. prathamahiṃ bhēda bhagati bara layaū..
riṣi nikāya munibara gati dēkhi. sukhī bhaē nija hṛdayaom bisēṣī..
astuti karahiṃ sakala muni bṛṃdā. jayati pranata hita karunā kaṃdā..
puni raghunātha calē bana āgē. munibara bṛṃda bipula saomga lāgē..
asthi samūha dēkhi raghurāyā. pūchī muninha lāgi ati dāyā..
jānatahuom pūchia kasa svāmī. sabadarasī tumha aṃtarajāmī..

8.3.8

चौपाई
kaha muni sunu raghubīra kṛpālā. saṃkara mānasa rājamarālā..
jāta rahēuom biraṃci kē dhāmā. sunēuom śravana bana aihahiṃ rāmā..
citavata paṃtha rahēuom dina rātī. aba prabhu dēkhi juḍaānī chātī..
nātha sakala sādhana maiṃ hīnā. kīnhī kṛpā jāni jana dīnā..
sō kachu dēva na mōhi nihōrā. nija pana rākhēu jana mana cōrā..
taba lagi rahahu dīna hita lāgī. jaba lagi milauṃ tumhahi tanu tyāgī..
jōga jagya japa tapa brata kīnhā. prabhu kahaom dēi bhagati bara līnhā..

Pages

Subscribe to RSS - verse