verse

8.3.7

चौपाई
muni pada kamala nāi kari sīsā. calē banahi sura nara muni īsā..
āgē rāma anuja puni pāchēṃ. muni bara bēṣa banē ati kāchēṃ..
umaya bīca śrī sōhai kaisī. brahma jīva bica māyā jaisī..
saritā bana giri avaghaṭa ghāṭā. pati pahicānī dēhiṃ bara bāṭā..
jahaom jahaom jāhi dēva raghurāyā. karahiṃ mēdha tahaom tahaom nabha chāyā..
milā asura birādha maga jātā. āvatahīṃ raghuvīra nipātā..
turatahiṃ rucira rūpa tēhiṃ pāvā. dēkhi dukhī nija dhāma paṭhāvā..
puni āē jahaom muni sarabhaṃgā. suṃdara anuja jānakī saṃgā..

8.3.4

छंद
namāmi bhakta vatsalaṃ. kṛpālu śīla kōmalaṃ..
bhajāmi tē padāṃbujaṃ. akāmināṃ svadhāmadaṃ..
nikāma śyāma suṃdaraṃ. bhavāmbunātha maṃdaraṃ..
praphulla kaṃja lōcanaṃ. madādi dōṣa mōcanaṃ..
pralaṃba bāhu vikramaṃ. prabhō.pramēya vaibhavaṃ..
niṣaṃga cāpa sāyakaṃ. dharaṃ trilōka nāyakaṃ..
dinēśa vaṃśa maṃḍanaṃ. mahēśa cāpa khaṃḍanaṃ..
munīṃdra saṃta raṃjanaṃ. surāri vṛṃda bhaṃjanaṃ..
manōja vairi vaṃditaṃ. ajādi dēva sēvitaṃ..
viśuddha bōdha vigrahaṃ. samasta dūṣaṇāpahaṃ..

8.3.3

चौपाई
raghupati citrakūṭa basi nānā. carita kiē śruti sudhā samānā..
bahuri rāma asa mana anumānā. hōihi bhīra sabahiṃ mōhi jānā..
sakala muninha sana bidā karāī. sītā sahita calē dvau bhāī..
atri kē āśrama jaba prabhu gayaū. sunata mahāmuni haraṣita bhayaū..
pulakita gāta atri uṭhi dhāē. dēkhi rāmu ātura cali āē..
karata daṃḍavata muni ura lāē. prēma bāri dvau jana anhavāē..
dēkhi rāma chabi nayana juḍaānē. sādara nija āśrama taba ānē..
kari pūjā kahi bacana suhāē. diē mūla phala prabhu mana bhāē..

8.3.2

चौपाई
prērita maṃtra brahmasara dhāvā. calā bhāji bāyasa bhaya pāvā..
dhari nija rupa gayau pitu pāhīṃ. rāma bimukha rākhā tēhi nāhīṃ..
bhā nirāsa upajī mana trāsā. jathā cakra bhaya riṣi durbāsā..
brahmadhāma sivapura saba lōkā. phirā śramita byākula bhaya sōkā..
kāhūom baiṭhana kahā na ōhī. rākhi kō sakai rāma kara drōhī..
mātu mṛtyu pitu samana samānā. sudhā hōi biṣa sunu harijānā..
mitra karai sata ripu kai karanī. tā kahaom bibudhanadī baitaranī..

8.3.1

चौपाई
pura nara bharata prīti maiṃ gāī. mati anurūpa anūpa suhāī..
aba prabhu carita sunahu ati pāvana. karata jē bana sura nara muni bhāvana..
ēka bāra cuni kusuma suhāē. nija kara bhūṣana rāma banāē..
sītahi pahirāē prabhu sādara. baiṭhē phaṭika silā para suṃdara..
surapati suta dhari bāyasa bēṣā. saṭha cāhata raghupati bala dēkhā..
jimi pipīlikā sāgara thāhā. mahā maṃdamati pāvana cāhā..
sītā carana cauṃca hati bhāgā. mūḍha maṃdamati kārana kāgā..
calā rudhira raghunāyaka jānā. sīṃka dhanuṣa sāyaka saṃdhānā..

8.2.326

चौपाई
pulaka gāta hiyaom siya raghubīrū. jīha nāmu japa lōcana nīrū..
lakhana rāma siya kānana basahīṃ. bharatu bhavana basi tapa tanu kasahīṃ..
dōu disi samujhi kahata sabu lōgū. saba bidhi bharata sarāhana jōgū..
suni brata nēma sādhu sakucāhīṃ. dēkhi dasā munirāja lajāhīṃ..
parama punīta bharata ācaranū. madhura maṃju muda maṃgala karanū..
harana kaṭhina kali kaluṣa kalēsū. mahāmōha nisi dalana dinēsū..
pāpa puṃja kuṃjara mṛgarājū. samana sakala saṃtāpa samājū.

8.2.325

चौपाई
dēha dinahuom dina dūbari hōī. ghaṭai tēju balu mukhachabi sōī..
nita nava rāma prēma panu pīnā. baḍhata dharama dalu manu na malīnā..
jimi jalu nighaṭata sarada prakāsē. bilasata bētasa banaja bikāsē..
sama dama saṃjama niyama upāsā. nakhata bharata hiya bimala akāsā..
dhruva bisvāsa avadhi rākā sī. svāmi surati surabīthi bikāsī..
rāma pēma bidhu acala adōṣā. sahita samāja sōha nita cōkhā..
bharata rahani samujhani karatūtī. bhagati birati guna bimala bibhūtī..

8.2.324

चौपाई
rāma mātu gura pada siru nāī. prabhu pada pīṭha rajāyasu pāī..
naṃdigāvaom kari parana kuṭīrā. kīnha nivāsu dharama dhura dhīrā..
jaṭājūṭa sira munipaṭa dhārī. mahi khani kusa sāomtharī saomvārī..
asana basana bāsana brata nēmā. karata kaṭhina riṣidharama saprēmā..
bhūṣana basana bhōga sukha bhūrī. mana tana bacana tajē tina tūrī..
avadha rāju sura rāju sihāī. dasaratha dhanu suni dhanadu lajāī..
tēhiṃ pura basata bharata binu rāgā. caṃcarīka jimi caṃpaka bāgā..

8.2.323

चौपाई
saciva susēvaka bharata prabōdhē. nija nija kāja pāi pāi sikha ōdhē..
puni sikha dīnha bōli laghu bhāī. sauṃpī sakala mātu sēvakāī..
bhūsura bōli bharata kara jōrē. kari pranāma baya binaya nihōrē..
ūomca nīca kāraju bhala pōcū. āyasu dēba na karaba saomkōcū..
parijana purajana prajā bōlāē. samādhānu kari subasa basāē..
sānuja gē gura gēhaom bahōrī. kari daṃḍavata kahata kara jōrī..
āyasu hōi ta rahauṃ sanēmā. bōlē muni tana pulaki sapēmā..
samujhava kahaba karaba tumha jōī. dharama sāru jaga hōihi sōī..

8.2.322

चौपाई
muni mahisura gura bharata bhuālū. rāma birahaom sabu sāju bihālū..
prabhu guna grāma ganata mana māhīṃ. saba cupacāpa calē maga jāhīṃ..
jamunā utari pāra sabu bhayaū. sō bāsaru binu bhōjana gayaū..
utari dēvasari dūsara bāsū. rāmasakhāom saba kīnha supāsū..
saī utari gōmatīṃ nahāē. cauthēṃ divasa avadhapura āē.
janaku rahē pura bāsara cārī. rāja kāja saba sāja saombhārī..
sauṃpi saciva gura bharatahi rājū. tērahuti calē sāji sabu sājū..
nagara nāri nara gura sikha mānī. basē sukhēna rāma rajadhānī..

Pages

Subscribe to RSS - verse