verse

8.1.264

चौपाई
sakhinha madhya siya sōhati kaisē. chabigana madhya mahāchabi jaisēṃ..
kara sarōja jayamāla suhāī. bisva bijaya sōbhā jēhiṃ chāī..
tana sakōcu mana parama uchāhū. gūḍha prēmu lakhi parai na kāhū..
jāi samīpa rāma chabi dēkhī. rahi janu kuomari citra avarēkhī..
catura sakhīṃ lakhi kahā bujhāī. pahirāvahu jayamāla suhāī..
sunata jugala kara māla uṭhāī. prēma bibasa pahirāi na jāī..
sōhata janu juga jalaja sanālā. sasihi sabhīta dēta jayamālā..
gāvahiṃ chabi avalōki sahēlī. siyaom jayamāla rāma ura mēlī..

8.1.263

चौपाई
jhāomjhi mṛdaṃga saṃkha sahanāī. bhēri ḍhōla duṃdubhī suhāī..
bājahiṃ bahu bājanē suhāē. jahaom tahaom jubatinha maṃgala gāē..
sakhinha sahita haraṣī ati rānī. sūkhata dhāna parā janu pānī..
janaka lahēu sukhu sōcu bihāī. pairata thakēṃ thāha janu pāī..
śrīhata bhaē bhūpa dhanu ṭūṭē. jaisēṃ divasa dīpa chabi chūṭē..
sīya sukhahi barania kēhi bhāomtī. janu cātakī pāi jalu svātī..
rāmahi lakhanu bilōkata kaisēṃ. sasihi cakōra kisōraku jaisēṃ..
satānaṃda taba āyasu dīnhā. sītāom gamanu rāma pahiṃ kīnhā..

8.1.262

चौपाई
prabhu dōu cāpakhaṃḍa mahi ḍārē. dēkhi lōga saba bhaē sukhārē..
kōsikarupa payōnidhi pāvana. prēma bāri avagāhu suhāvana..
rāmarūpa rākēsu nihārī. baḍhata bīci pulakāvali bhārī..
bājē nabha gahagahē nisānā. dēvabadhū nācahiṃ kari gānā..
brahmādika sura siddha munīsā. prabhuhi prasaṃsahi dēhiṃ asīsā..
barisahiṃ sumana raṃga bahu mālā. gāvahiṃ kiṃnara gīta rasālā..
rahī bhuvana bhari jaya jaya bānī. dhanuṣabhaṃga dhuni jāta na jānī..
mudita kahahiṃ jahaom tahaom nara nārī. bhaṃjēu rāma saṃbhudhanu bhārī..

8.1.261

चौपाई
dēkhī bipula bikala baidēhī. nimiṣa bihāta kalapa sama tēhī..
tṛṣita bāri binu jō tanu tyāgā. muēom karai kā sudhā taḍaāgā..
kā baraṣā saba kṛṣī sukhānēṃ. samaya cukēṃ puni kā pachitānēṃ..
asa jiyaom jāni jānakī dēkhī. prabhu pulakē lakhi prīti bisēṣī..
gurahi pranāmu manahi mana kīnhā. ati lāghavaom uṭhāi dhanu līnhā..
damakēu dāmini jimi jaba layaū. puni nabha dhanu maṃḍala sama bhayaū..
lēta caḍhaāvata khaiṃcata gāḍhaēṃ. kāhuom na lakhā dēkha sabu ṭhāḍhaēṃ..

8.1.260

चौपाई
disakuṃjarahu kamaṭha ahi kōlā. dharahu dharani dhari dhīra na ḍōlā..
rāmu cahahiṃ saṃkara dhanu tōrā. hōhu sajaga suni āyasu mōrā..
cāpa sapīpa rāmu jaba āē. nara nārinha sura sukṛta manāē..
saba kara saṃsau aru agyānū. maṃda mahīpanha kara abhimānū..
bhṛgupati kēri garaba garuāī. sura munibaranha kēri kadarāī..
siya kara sōcu janaka pachitāvā. rāninha kara dāruna dukha dāvā..
saṃbhucāpa baḍa bōhitu pāī. caḍhē jāi saba saṃgu banāī..
rāma bāhubala siṃdhu apārū. cahata pāru nahi kōu kaḍahārū..

8.1.259

चौपाई
girā alini mukha paṃkaja rōkī. pragaṭa na lāja nisā avalōkī..
lōcana jalu raha lōcana kōnā. jaisē parama kṛpana kara sōnā..
sakucī byākulatā baḍai jānī. dhari dhīraju pratīti ura ānī..
tana mana bacana mōra panu sācā. raghupati pada sarōja citu rācā..
tau bhagavānu sakala ura bāsī. karihiṃ mōhi raghubara kai dāsī..
jēhi kēṃ jēhi para satya sanēhū. sō tēhi milai na kachu saṃhēhū..
prabhu tana citai prēma tana ṭhānā. kṛpānidhāna rāma sabu jānā..

8.1.258

चौपाई
nīkēṃ nirakhi nayana bhari sōbhā. pitu panu sumiri bahuri manu chōbhā..
ahaha tāta dāruni haṭha ṭhānī. samujhata nahiṃ kachu lābhu na hānī..
saciva sabhaya sikha dēi na kōī. budha samāja baḍa anucita hōī..
kahaom dhanu kulisahu cāhi kaṭhōrā. kahaom syāmala mṛdugāta kisōrā..
bidhi kēhi bhāomti dharauṃ ura dhīrā. sirasa sumana kana bēdhia hīrā..
sakala sabhā kai mati bhai bhōrī. aba mōhi saṃbhucāpa gati tōrī..
nija jaḍatā lōganha para ḍārī. hōhi harua raghupatihi nihārī..

8.1.257

चौपाई
kāma kusuma dhanu sāyaka līnhē. sakala bhuvana apanē basa kīnhē..
dēbi tajia saṃsau asa jānī. bhaṃjaba dhanuṣa rāmu sunu rānī..
sakhī bacana suni bhai paratītī. miṭā biṣādu baḍhaī ati prītī..
taba rāmahi bilōki baidēhī. sabhaya hṛdayaom binavati jēhi tēhī..
manahīṃ mana manāva akulānī. hōhu prasanna mahēsa bhavānī..
karahu saphala āpani sēvakāī. kari hitu harahu cāpa garuāī..
gananāyaka baradāyaka dēvā. āju lagēṃ kīnhiuom tua sēvā..
bāra bāra binatī suni mōrī. karahu cāpa gurutā ati thōrī..

8.1.256

चौपाई
sakhi saba kautuka dēkhanihārē. jēṭha kahāvata hitū hamārē..
kōu na bujhāi kahai gura pāhīṃ. ē bālaka asi haṭha bhali nāhīṃ..
rāvana bāna chuā nahiṃ cāpā. hārē sakala bhūpa kari dāpā..
sō dhanu rājakuaomra kara dēhīṃ. bāla marāla ki maṃdara lēhīṃ..
bhūpa sayānapa sakala sirānī. sakhi bidhi gati kachu jāti na jānī..
bōlī catura sakhī mṛdu bānī. tējavaṃta laghu gania na rānī..
kahaom kuṃbhaja kahaom siṃdhu apārā. sōṣēu sujasu sakala saṃsārā..
rabi maṃḍala dēkhata laghu lāgā. udayaom tāsu tibhuvana tama bhāgā..

8.1.255

चौपाई
nṛpanha kēri āsā nisi nāsī. bacana nakhata avalī na prakāsī..
mānī mahipa kumuda sakucānē. kapaṭī bhūpa ulūka lukānē..
bhaē bisōka kōka muni dēvā. barisahiṃ sumana janāvahiṃ sēvā..
gura pada baṃdi sahita anurāgā. rāma muninha sana āyasu māgā..
sahajahiṃ calē sakala jaga svāmī. matta maṃju bara kuṃjara gāmī..
calata rāma saba pura nara nārī. pulaka pūri tana bhaē sukhārī..
baṃdi pitara sura sukṛta saombhārē. jauṃ kachu punya prabhāu hamārē..
tau sivadhanu mṛnāla kī nāīṃ. tōrahuom rāma ganēsa gōsāīṃ..

Pages

Subscribe to RSS - verse