verse

8.1.254

चौपाई
lakhana sakōpa bacana jē bōlē. ḍagamagāni mahi diggaja ḍōlē..
sakala lōka saba bhūpa ḍērānē. siya hiyaom haraṣu janaku sakucānē..
gura raghupati saba muni mana māhīṃ. mudita bhaē puni puni pulakāhīṃ..
sayanahiṃ raghupati lakhanu nēvārē. prēma samēta nikaṭa baiṭhārē..
bisvāmitra samaya subha jānī. bōlē ati sanēhamaya bānī..
uṭhahu rāma bhaṃjahu bhavacāpā. mēṭahu tāta janaka paritāpā..
suni guru bacana carana siru nāvā. haraṣu biṣādu na kachu ura āvā..

8.1.253

चौपाई
raghubaṃsinha mahuom jahaom kōu hōī. tēhiṃ samāja asa kahai na kōī..
kahī janaka jasi anucita bānī. bidyamāna raghukula mani jānī..
sunahu bhānukula paṃkaja bhānū. kahauom subhāu na kachu abhimānū..
jau tumhāri anusāsana pāvauṃ. kaṃduka iva brahmāṃḍa uṭhāvauṃ..
kācē ghaṭa jimi ḍārauṃ phōrī. sakauom mēru mūlaka jimi tōrī..
tava pratāpa mahimā bhagavānā. kō bāpurō pināka purānā..
nātha jāni asa āyasu hōū. kautuku karauṃ bilōkia sōū..
kamala nāla jimi cāpha caḍhaāvauṃ. jōjana sata pramāna lai dhāvauṃ..

8.1.252

चौपाई
kahahu kāhi yahu lābhu na bhāvā. kāhuom na saṃkara cāpa caḍhaāvā..
rahau caḍhaāuba tōraba bhāī. tilu bhari bhūmi na sakē chaḍaāī..
aba jani kōu mākhai bhaṭa mānī. bīra bihīna mahī maiṃ jānī..
tajahu āsa nija nija gṛha jāhū. likhā na bidhi baidēhi bibāhū..
sukṛta jāi jauṃ panu pariharaūom. kuaomri kuāri rahau kā karaūom..
jō janatēuom binu bhaṭa bhubi bhāī. tau panu kari hōtēuom na haomsāī..
janaka bacana suni saba nara nārī. dēkhi jānakihi bhaē dukhārī..

8.1.251

चौपाई
bhūpa sahasa dasa ēkahi bārā. lagē uṭhāvana ṭarai na ṭārā..
ḍagai na saṃbhu sarāsana kaisēṃ. kāmī bacana satī manu jaisēṃ..
saba nṛpa bhaē jōgu upahāsī. jaisēṃ binu birāga saṃnyāsī..
kīrati bijaya bīratā bhārī. calē cāpa kara barabasa hārī..
śrīhata bhaē hāri hiyaom rājā. baiṭhē nija nija jāi samājā..
nṛpanha bilōki janaku akulānē. bōlē bacana rōṣa janu sānē..
dīpa dīpa kē bhūpati nānā. āē suni hama jō panu ṭhānā..
dēva danuja dhari manuja sarīrā. bipula bīra āē ranadhīrā..

8.1.250

चौपाई
nṛpa bhujabala bidhu sivadhanu rāhū. garua kaṭhōra bidita saba kāhū..
rāvanu bānu mahābhaṭa bhārē. dēkhi sarāsana gavaomhiṃ sidhārē..
sōi purāri kōdaṃḍu kaṭhōrā. rāja samāja āju jōi tōrā..
tribhuvana jaya samēta baidēhī..binahiṃ bicāra barai haṭhi tēhī..
suni pana sakala bhūpa abhilāṣē. bhaṭamānī atisaya mana mākhē..
parikara bāomdhi uṭhē akulāī. calē iṣṭadēvanha sira nāī..
tamaki tāki taki sivadhanu dharahīṃ. uṭhai na kōṭi bhāomti balu karahīṃ..

8.1.249

चौपाई
rāma rūpu aru siya chabi dēkhēṃ. nara nārinha pariharīṃ nimēṣēṃ..
sōcahiṃ sakala kahata sakucāhīṃ. bidhi sana binaya karahiṃ mana māhīṃ..
haru bidhi bēgi janaka jaḍatāī. mati hamāri asi dēhi suhāī..
binu bicāra panu taji naranāhu. sīya rāma kara karai bibāhū..
jaga bhala kahahi bhāva saba kāhū. haṭha kīnhē aṃtahuom ura dāhū..
ēhiṃ lālasāom magana saba lōgū. baru sāomvarō jānakī jōgū..
taba baṃdījana janaka baulāē. biridāvalī kahata cali āē..
kaha nṛpa jāi kahahu pana mōrā. calē bhāṭa hiyaom haraṣu na thōrā..

8.1.248

चौपाई
caliṃ saṃga lai sakhīṃ sayānī. gāvata gīta manōhara bānī..
sōha navala tanu suṃdara sārī. jagata janani atulita chabi bhārī..
bhūṣana sakala sudēsa suhāē. aṃga aṃga raci sakhinha banāē..
raṃgabhūmi jaba siya pagu dhārī. dēkhi rūpa mōhē nara nārī..
haraṣi suranha duṃdubhīṃ bajāī. baraṣi prasūna apacharā gāī..
pāni sarōja sōha jayamālā. avacaṭa citaē sakala bhuālā..
sīya cakita cita rāmahi cāhā. bhaē mōhabasa saba naranāhā..
muni samīpa dēkhē dōu bhāī. lagē lalaki lōcana nidhi pāī..

8.1.247

चौपाई
siya sōbhā nahiṃ jāi bakhānī. jagadaṃbikā rūpa guna khānī..
upamā sakala mōhi laghu lāgīṃ. prākṛta nāri aṃga anurāgīṃ..
siya barania tēi upamā dēī. kukabi kahāi ajasu kō lēī..
jau paṭataria tīya sama sīyā. jaga asi jubati kahāom kamanīyā..
girā mukhara tana aradha bhavānī. rati ati dukhita atanu pati jānī..
biṣa bārunī baṃdhu priya jēhī. kahia ramāsama kimi baidēhī..
jau chabi sudhā payōnidhi hōī. parama rūpamaya kacchapa sōī..
sōbhā raju maṃdaru siṃgārū. mathai pāni paṃkaja nija mārū..

8.1.246

चौपाई
byartha marahu jani gāla bajāī. mana mōdakanhi ki bhūkha butāī..
sikha hamāri suni parama punītā. jagadaṃbā jānahu jiyaom sītā..
jagata pitā raghupatihi bicārī. bhari lōcana chabi lēhu nihārī..
suṃdara sukhada sakala guna rāsī. ē dōu baṃdhu saṃbhu ura bāsī..
sudhā samudra samīpa bihāī. mṛgajalu nirakhi marahu kata dhāī..
karahu jāi jā kahuom jōī bhāvā. hama tau āju janama phalu pāvā..
asa kahi bhalē bhūpa anurāgē. rūpa anūpa bilōkana lāgē..

8.1.245

चौपाई
prabhuhi dēkhi saba nṛpa hiṃyaom hārē. janu rākēsa udaya bhaēom tārē..
asi pratīti saba kē mana māhīṃ. rāma cāpa tōraba saka nāhīṃ..
binu bhaṃjēhuom bhava dhanuṣu bisālā. mēlihi sīya rāma ura mālā..
asa bicāri gavanahu ghara bhāī. jasu pratāpu balu tēju gavāomī..
bihasē apara bhūpa suni bānī. jē abibēka aṃdha abhimānī..
tōrēhuom dhanuṣu byāhu avagāhā. binu tōrēṃ kō kuaomri biāhā..
ēka bāra kālau kina hōū. siya hita samara jitaba hama sōū..
yaha suni avara mahipa musakānē. dharamasīla haribhagata sayānē..

Pages

Subscribe to RSS - verse