verse

8.1.244

चौपाई
kaṭi tūnīra pīta paṭa bāomdhē. kara sara dhanuṣa bāma bara kāomdhē..
pīta jagya upabīta suhāē. nakha sikha maṃju mahāchabi chāē..
dēkhi lōga saba bhaē sukhārē. ēkaṭaka lōcana calata na tārē..
haraṣē janaku dēkhi dōu bhāī. muni pada kamala gahē taba jāī..
kari binatī nija kathā sunāī. raṃga avani saba munihi dēkhāī..
jahaom jahaom jāhi kuaomra bara dōū. tahaom tahaom cakita citava sabu kōū..
nija nija rukha rāmahi sabu dēkhā. kōu na jāna kachu maramu bisēṣā..

8.1.243

चौपाई
sahaja manōhara mūrati dōū. kōṭi kāma upamā laghu sōū..
sarada caṃda niṃdaka mukha nīkē. nīraja nayana bhāvatē jī kē..
citavata cāru māra manu haranī. bhāvati hṛdaya jāti nahīṃ baranī..
kala kapōla śruti kuṃḍala lōlā. cibuka adhara suṃdara mṛdu bōlā..
kumudabaṃdhu kara niṃdaka hāomsā. bhṛkuṭī bikaṭa manōhara nāsā..
bhāla bisāla tilaka jhalakāhīṃ. kaca bilōki ali avali lajāhīṃ..
pīta cautanīṃ siranhi suhāī. kusuma kalīṃ bica bīca banāīṃ..
rēkhēṃ rucira kaṃbu kala gīvāom. janu tribhuvana suṣamā kī sīvāom..

8.1.242

चौपाई
biduṣanha prabhu birāṭamaya dīsā. bahu mukha kara paga lōcana sīsā..
janaka jāti avalōkahiṃ kaisaiṃ. sajana sagē priya lāgahiṃ jaisēṃ..
sahita bidēha bilōkahiṃ rānī. sisu sama prīti na jāti bakhānī..
jōginha parama tatvamaya bhāsā. sāṃta suddha sama sahaja prakāsā..
haribhagatanha dēkhē dōu bhrātā. iṣṭadēva iva saba sukha dātā..
rāmahi citava bhāyaom jēhi sīyā. sō sanēhu sukhu nahiṃ kathanīyā..
ura anubhavati na kahi saka sōū. kavana prakāra kahai kabi kōū..

8.1.241

चौपाई
rājakuaomra tēhi avasara āē. manahuom manōharatā tana chāē..
guna sāgara nāgara bara bīrā. suṃdara syāmala gaura sarīrā..
rāja samāja birājata rūrē. uḍagana mahuom janu juga bidhu pūrē..
jinha kēṃ rahī bhāvanā jaisī. prabhu mūrati tinha dēkhī taisī..
dēkhahiṃ rūpa mahā ranadhīrā. manahuom bīra rasu dharēṃ sarīrā..
ḍarē kuṭila nṛpa prabhuhi nihārī. manahuom bhayānaka mūrati bhārī..
rahē asura chala chōnipa bēṣā. tinha prabhu pragaṭa kālasama dēkhā..
purabāsinha dēkhē dōu bhāī. narabhūṣana lōcana sukhadāī..

8.1.240

चौपाई
sīya svayaṃbaru dēkhia jāī. īsu kāhi dhauṃ dēi baḍaāī..
lakhana kahā jasa bhājanu sōī. nātha kṛpā tava jāpara hōī..
haraṣē muni saba suni bara bānī. dīnhi asīsa sabahiṃ sukhu mānī..
puni munibṛṃda samēta kṛpālā. dēkhana calē dhanuṣamakha sālā..
raṃgabhūmi āē dōu bhāī. asi sudhi saba purabāsinha pāī..
calē sakala gṛha kāja bisārī. bāla jubāna jaraṭha nara nārī..
dēkhī janaka bhīra bhai bhārī. suci sēvaka saba liē haomkārī..
turata sakala lōganha pahiṃ jāhū. āsana ucita dēhū saba kāhū..

8.1.239

चौपाई
nṛpa saba nakhata karahiṃ ujiārī. ṭāri na sakahiṃ cāpa tama bhārī..
kamala kōka madhukara khaga nānā. haraṣē sakala nisā avasānā..
aisēhiṃ prabhu saba bhagata tumhārē. hōihahiṃ ṭūṭēṃ dhanuṣa sukhārē..
uyau bhānu binu śrama tama nāsā. durē nakhata jaga tēju prakāsā..
rabi nija udaya byāja raghurāyā. prabhu pratāpu saba nṛpanha dikhāyā..
tava bhuja bala mahimā udaghāṭī. pragaṭī dhanu bighaṭana paripāṭī..
baṃdhu bacana suni prabhu musukānē. hōi suci sahaja punīta nahānē..

8.1.238

चौपाई
ghaṭai baḍhai birahani dukhadāī. grasai rāhu nija saṃdhihiṃ pāī..
kōka sikaprada paṃkaja drōhī. avaguna bahuta caṃdramā tōhī..
baidēhī mukha paṭatara dīnhē. hōi dōṣa baḍa anucita kīnhē..
siya mukha chabi bidhu byāja bakhānī. guru pahiṃ calē nisā baḍai jānī..
kari muni carana sarōja pranāmā. āyasu pāi kīnha biśrāmā..
bigata nisā raghunāyaka jāgē. baṃdhu bilōki kahana asa lāgē..
udau aruna avalōkahu tātā. paṃkaja kōka lōka sukhadātā..
bōlē lakhanu jōri juga pānī. prabhu prabhāu sūcaka mṛdu bānī..

8.1.237

चौपाई
hṛdayaom sarāhata sīya lōnāī. gura samīpa gavanē dōu bhāī..
rāma kahā sabu kausika pāhīṃ. sarala subhāu chuata chala nāhīṃ..
sumana pāi muni pūjā kīnhī. puni asīsa duhu bhāinha dīnhī..
suphala manōratha hōhuom tumhārē. rāmu lakhanu suni bhaē sukhārē..
kari bhōjanu munibara bigyānī. lagē kahana kachu kathā purānī..
bigata divasu guru āyasu pāī. saṃdhyā karana calē dōu bhāī..
prācī disi sasi uyau suhāvā. siya mukha sarisa dēkhi sukhu pāvā..
bahuri bicāru kīnha mana māhīṃ. sīya badana sama himakara nāhīṃ..

8.1.236

चौपाई
sēvata tōhi sulabha phala cārī. baradāyanī purāri piārī..
dēbi pūji pada kamala tumhārē. sura nara muni saba hōhiṃ sukhārē..
mōra manōrathu jānahu nīkēṃ. basahu sadā ura pura sabahī kēṃ..
kīnhēuom pragaṭa na kārana tēhīṃ. asa kahi carana gahē baidēhīṃ..
binaya prēma basa bhaī bhavānī. khasī māla mūrati musukānī..
sādara siyaom prasādu sira dharēū. bōlī gauri haraṣu hiyaom bharēū..
sunu siya satya asīsa hamārī. pūjihi mana kāmanā tumhārī..
nārada bacana sadā suci sācā. sō baru milihi jāhiṃ manu rācā..

8.1.235

चौपाई
jāni kaṭhina sivacāpa bisūrati. calī rākhi ura syāmala mūrati..
prabhu jaba jāta jānakī jānī. sukha sanēha sōbhā guna khānī..
parama prēmamaya mṛdu masi kīnhī. cāru cita bhītīṃ likha līnhī..
gaī bhavānī bhavana bahōrī. baṃdi carana bōlī kara jōrī..
jaya jaya giribararāja kisōrī. jaya mahēsa mukha caṃda cakōrī..
jaya gaja badana ṣaḍaānana mātā. jagata janani dāmini duti gātā..
nahiṃ tava ādi madhya avasānā. amita prabhāu bēdu nahiṃ jānā..
bhava bhava bibhava parābhava kārini. bisva bimōhani svabasa bihārini..

Pages

Subscribe to RSS - verse