verse

8.1.143

चौपाई
barabasa rāja sutahi taba dīnhā. nāri samēta gavana bana kīnhā..
tīratha bara naimiṣa bikhyātā. ati punīta sādhaka sidhi dātā..
basahiṃ tahāom muni siddha samājā. tahaom hiyaom haraṣi calēu manu rājā..
paṃtha jāta sōhahiṃ matidhīrā. gyāna bhagati janu dharēṃ sarīrā..
pahuomcē jāi dhēnumati tīrā. haraṣi nahānē niramala nīrā..
āē milana siddha muni gyānī. dharama dhuraṃdhara nṛpariṣi jānī..
jahaom jaomha tīratha rahē suhāē. muninha sakala sādara karavāē..

8.1.142

चौपाई
svāyaṃbhū manu aru satarūpā. jinha tēṃ bhai narasṛṣṭi anūpā..
daṃpati dharama ācarana nīkā. ajahuom gāva śruti jinha kai līkā..
nṛpa uttānapāda suta tāsū. dhruva hari bhagata bhayau suta jāsū..
laghu suta nāma priyrabrata tāhī. bēda purāna prasaṃsahi jāhī..
dēvahūti puni tāsu kumārī. jō muni kardama kai priya nārī..
ādidēva prabhu dīnadayālā. jaṭhara dharēu jēhiṃ kapila kṛpālā..
sāṃkhya sāstra jinha pragaṭa bakhānā. tatva bicāra nipuna bhagavānā..

8.1.141

चौपाई
apara hētu sunu sailakumārī. kahauom bicitra kathā bistārī..
jēhi kārana aja aguna arūpā. brahma bhayau kōsalapura bhūpā..
jō prabhu bipina phirata tumha dēkhā. baṃdhu samēta dharēṃ munibēṣā..
jāsu carita avalōki bhavānī. satī sarīra rahihu baurānī..
ajahuom na chāyā miṭati tumhārī. tāsu carita sunu bhrama ruja hārī..
līlā kīnhi jō tēhiṃ avatārā. sō saba kahihauom mati anusārā..
bharadvāja suni saṃkara bānī. sakuci saprēma umā musakānī..
lagē bahuri baranē bṛṣakētū. sō avatāra bhayau jēhi hētū..

8.1.140

चौपाई
ēhi bidhi janama karama hari kērē. suṃdara sukhada bicitra ghanērē..
kalapa kalapa prati prabhu avatarahīṃ. cāru carita nānābidhi karahīṃ..
taba taba kathā munīsanha gāī. parama punīta prabaṃdha banāī..
bibidha prasaṃga anūpa bakhānē. karahiṃ na suni ācaraju sayānē..
hari anaṃta harikathā anaṃtā. kahahiṃ sunahiṃ bahubidhi saba saṃtā..
rāmacaṃdra kē carita suhāē. kalapa kōṭi lagi jāhiṃ na gāē..
yaha prasaṃga maiṃ kahā bhavānī. harimāyāom mōhahiṃ muni gyānī..

8.1.139

चौपाई
hara gana munihi jāta patha dēkhī. bigatamōha mana haraṣa bisēṣī..
ati sabhīta nārada pahiṃ āē. gahi pada ārata bacana sunāē..
hara gana hama na bipra munirāyā. baḍa aparādha kīnha phala pāyā..
śrāpa anugraha karahu kṛpālā. bōlē nārada dīnadayālā..
nisicara jāi hōhu tumha dōū. baibhava bipula tēja bala hōū..
bhujabala bisva jitaba tumha jahiā. dharihahiṃ biṣnu manuja tanu tahiā.
samara marana hari hātha tumhārā. hōihahu mukuta na puni saṃsārā..
calē jugala muni pada sira nāī. bhaē nisācara kālahi pāī..

8.1.138

चौपाई
jaba hari māyā dūri nivārī. nahiṃ tahaom ramā na rājakumārī..
taba muni ati sabhīta hari caranā. gahē pāhi pranatārati haranā..
mṛṣā hōu mama śrāpa kṛpālā. mama icchā kaha dīnadayālā..
maiṃ durbacana kahē bahutērē. kaha muni pāpa miṭihiṃ kimi mērē..
japahu jāi saṃkara sata nāmā. hōihi hṛdayaom turaṃta biśrāmā..
kōu nahiṃ siva samāna priya mōrēṃ. asi paratīti tajahu jani bhōrēṃ..
jēhi para kṛpā na karahiṃ purārī. sō na pāva muni bhagati hamārī..
asa ura dhari mahi bicarahu jāī. aba na tumhahi māyā niarāī..

8.1.137

चौपाई
parama svataṃtra na sira para kōī. bhāvai manahi karahu tumha sōī..
bhalēhi maṃda maṃdēhi bhala karahū. bisamaya haraṣa na hiyaom kachu dharahū..
ḍahaki ḍahaki paricēhu saba kāhū. ati asaṃka mana sadā uchāhū..
karama subhāsubha tumhahi na bādhā. aba lagi tumhahi na kāhūom sādhā..
bhalē bhavana aba bāyana dīnhā. pāvahugē phala āpana kīnhā..
baṃcēhu mōhi javani dhari dēhā. sōi tanu dharahu śrāpa mama ēhā..
kapi ākṛti tumha kīnhi hamārī. karihahiṃ kīsa sahāya tumhārī..

8.1.136

चौपाई
puni jala dīkha rūpa nija pāvā. tadapi hṛdayaom saṃtōṣa na āvā..
pharakata adhara kōpa mana māhīṃ. sapadī calē kamalāpati pāhīṃ..
dēhauom śrāpa ki marihauom jāī. jagata mōra upahāsa karāī..
bīcahiṃ paṃtha milē danujārī. saṃga ramā sōi rājakumārī..
bōlē madhura bacana surasāīṃ. muni kahaom calē bikala kī nāīṃ..
sunata bacana upajā ati krōdhā. māyā basa na rahā mana bōdhā..
para saṃpadā sakahu nahiṃ dēkhī. tumharēṃ iriṣā kapaṭa bisēṣī..
mathata siṃdhu rudrahi baurāyahu. suranha prērī biṣa pāna karāyahu..

8.1.135

चौपाई
jēhi disi baiṭhē nārada phūlī. sō disi dēhi na bilōkī bhūlī..
puni puni muni ukasahiṃ akulāhīṃ. dēkhi dasā hara gana musakāhīṃ..
dhari nṛpatanu tahaom gayau kṛpālā. kuaomri haraṣi mēlēu jayamālā..
dulahini lai gē lacchinivāsā. nṛpasamāja saba bhayau nirāsā..
muni ati bikala mōṃhaom mati nāṭhī. mani giri gaī chūṭi janu gāomṭhī..
taba hara gana bōlē musukāī. nija mukha mukura bilōkahu jāī..
asa kahi dōu bhāgē bhayaom bhārī. badana dīkha muni bāri nihārī..

8.1.134

चौपाई
jēṃhi samāja baiṃṭhē muni jāī. hṛdayaom rūpa ahamiti adhikāī..
tahaom baiṭha mahēsa gana dōū. biprabēṣa gati lakhai na kōū..
karahiṃ kūṭi nāradahi sunāī. nīki dīnhi hari suṃdaratāī..
rījhahi rājakuaomri chabi dēkhī. inhahi barihi hari jāni bisēṣī..
munihi mōha mana hātha parāēom. haomsahiṃ saṃbhu gana ati sacu pāēom..
jadapi sunahiṃ muni aṭapaṭi bānī. samujhi na parai buddhi bhrama sānī..
kāhuom na lakhā sō carita bisēṣā. sō sarūpa nṛpakanyāom dēkhā..

Pages

Subscribe to RSS - verse