verse

8.1.133

चौपाई
kupatha māga ruja byākula rōgī. baida na dēi sunahu muni jōgī..
ēhi bidhi hita tumhāra maiṃ ṭhayaū. kahi asa aṃtarahita prabhu bhayaū..
māyā bibasa bhaē muni mūḍhaā. samujhī nahiṃ hari girā nigūḍhaā..
gavanē turata tahāom riṣirāī. jahāom svayaṃbara bhūmi banāī..
nija nija āsana baiṭhē rājā. bahu banāva kari sahita samājā..
muni mana haraṣa rūpa ati mōrēṃ. mōhi taji ānahi bārihi na bhōrēṃ..
muni hita kārana kṛpānidhānā. dīnha kurūpa na jāi bakhānā..

8.1.132

चौपाई
hari sana māgauṃ suṃdaratāī. hōihi jāta gaharu ati bhāī..
mōrēṃ hita hari sama nahiṃ kōū. ēhi avasara sahāya sōi hōū..
bahubidhi binaya kīnhi tēhi kālā. pragaṭēu prabhu kautukī kṛpālā..
prabhu bilōki muni nayana juḍaānē. hōihi kāju hiēom haraṣānē..
ati ārati kahi kathā sunāī. karahu kṛpā kari hōhu sahāī..
āpana rūpa dēhu prabhu mōhī. āna bhāomti nahiṃ pāvauṃ ōhī..
jēhi bidhi nātha hōi hita mōrā. karahu sō bēgi dāsa maiṃ tōrā..
nija māyā bala dēkhi bisālā. hiyaom haomsi bōlē dīnadayālā..

8.1.131

चौपाई
dēkhi rūpa muni birati bisārī. baḍaī bāra lagi rahē nihārī..
lacchana tāsu bilōki bhulānē. hṛdayaom haraṣa nahiṃ pragaṭa bakhānē..
jō ēhi barai amara sōi hōī. samarabhūmi tēhi jīta na kōī..
sēvahiṃ sakala carācara tāhī. barai sīlanidhi kanyā jāhī..
lacchana saba bicāri ura rākhē. kachuka banāi bhūpa sana bhāṣē..
sutā sulacchana kahi nṛpa pāhīṃ. nārada calē sōca mana māhīṃ..
karauṃ jāi sōi jatana bicārī. jēhi prakāra mōhi barai kumārī..
japa tapa kachu na hōi tēhi kālā. hē bidhi milai kavana bidhi bālā..

8.1.130

चौपाई
basahiṃ nagara suṃdara nara nārī. janu bahu manasija rati tanudhārī..
tēhiṃ pura basai sīlanidhi rājā. aganita haya gaya sēna samājā..
sata surēsa sama bibhava bilāsā. rūpa tēja bala nīti nivāsā..
bisvamōhanī tāsu kumārī. śrī bimōha jisu rūpu nihārī..
sōi harimāyā saba guna khānī. sōbhā tāsu ki jāi bakhānī..
karai svayaṃbara sō nṛpabālā. āē tahaom aganita mahipālā..
muni kautukī nagara tēhiṃ gayaū. purabāsinha saba pūchata bhayaū..
suni saba carita bhūpagṛhaom āē. kari pūjā nṛpa muni baiṭhāē..

8.1.128

चौपाई
rāma kīnha cāhahiṃ sōi hōī. karai anyathā asa nahiṃ kōī..
saṃbhu bacana muni mana nahiṃ bhāē. taba biraṃci kē lōka sidhāē..
ēka bāra karatala bara bīnā. gāvata hari guna gāna prabīnā..
chīrasiṃdhu gavanē munināthā. jahaom basa śrīnivāsa śrutimāthā..
haraṣi milē uṭhi ramānikētā. baiṭhē āsana riṣihi samētā..
bōlē bihasi carācara rāyā. bahutē dinana kīnhi muni dāyā..
kāma carita nārada saba bhāṣē. jadyapi prathama baraji sivaom rākhē..

8.1.127

चौपाई
bhayau na nārada mana kachu rōṣā. kahi priya bacana kāma paritōṣā..
nāi carana siru āyasu pāī. gayau madana taba sahita sahāī..
muni susīlatā āpani karanī. surapati sabhāom jāi saba baranī..
taba nārada gavanē siva pāhīṃ. jitā kāma ahamiti mana māhīṃ..
māra carita saṃkarahiṃ sunāē. atipriya jāni mahēsa sikhāē..
bāra bāra binavauom muni tōhīṃ. jimi yaha kathā sunāyahu mōhīṃ..
timi jani harihi sunāvahu kabahūom. calēhuom prasaṃga durāēḍu tabahūom..

8.1.126

चौपाई
tēhi āśramahiṃ madana jaba gayaū. nija māyāom basaṃta niramayaū..
kusumita bibidha biṭapa bahuraṃgā. kūjahiṃ kōkila guṃjahi bhṛṃgā..
calī suhāvani tribidha bayārī. kāma kṛsānu baḍhaāvanihārī..
raṃbhādika suranāri nabīnā . sakala asamasara kalā prabīnā..
karahiṃ gāna bahu tāna taraṃgā. bahubidhi krīḍahi pāni pataṃgā..
dēkhi sahāya madana haraṣānā. kīnhēsi puni prapaṃca bidhi nānā..
kāma kalā kachu munihi na byāpī. nija bhayaom ḍarēu manōbhava pāpī..

8.1.124

चौपाई
tāsu śrāpa hari dīnha pramānā. kautukanidhi kṛpāla bhagavānā..
tahāom jalaṃdhara rāvana bhayaū. rana hati rāma parama pada dayaū..
ēka janama kara kārana ēhā. jēhi lāgi rāma dharī naradēhā..
prati avatāra kathā prabhu kērī. sunu muni baranī kabinha ghanērī..
nārada śrāpa dīnha ēka bārā. kalapa ēka tēhi lagi avatārā..
girijā cakita bhaī suni bānī. nārada biṣnubhagata puni gyāni..
kārana kavana śrāpa muni dīnhā. kā aparādha ramāpati kīnhā..
yaha prasaṃga mōhi kahahu purārī. muni mana mōha ācaraja bhārī..

8.1.123

चौपाई
mukuta na bhaē hatē bhagavānā. tīni janama dvija bacana pravānā..
ēka bāra tinha kē hita lāgī. dharēu sarīra bhagata anurāgī..
kasyapa aditi tahāom pitu mātā. dasaratha kausalyā bikhyātā..
ēka kalapa ēhi bidhi avatārā. caritra pavitra kiē saṃsārā..
ēka kalapa sura dēkhi dukhārē. samara jalaṃdhara sana saba hārē..
saṃbhu kīnha saṃgrāma apārā. danuja mahābala marai na mārā..
parama satī asurādhipa nārī. tēhi bala tāhi na jitahiṃ purārī..

8.1.122

चौपाई
sōi jasa gāi bhagata bhava tarahīṃ. kṛpāsiṃdhu jana hita tanu dharahīṃ..
rāma janama kē hētu anēkā. parama bicitra ēka tēṃ ēkā..
janama ēka dui kahauom bakhānī. sāvadhāna sunu sumati bhavānī..
dvārapāla hari kē priya dōū. jaya aru bijaya jāna saba kōū..
bipra śrāpa tēṃ dūnau bhāī. tāmasa asura dēha tinha pāī..
kanakakasipu aru hāṭaka lōcana. jagata bidita surapati mada mōcana..
bijaī samara bīra bikhyātā. dhari barāha bapu ēka nipātā..
hōi narahari dūsara puni mārā. jana prahalāda sujasa bistārā..

Pages

Subscribe to RSS - verse