श्लोक
  rāmaṃ kāmārisēvyaṃ bhavabhayaharaṇaṃ kālamattēbhasiṃhaṃ 
  yōgīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram. 
  māyātītaṃ surēśaṃ khalavadhanirataṃ brahmavṛndaikadēvaṃ 
  vandē kandāvadātaṃ sarasijanayanaṃ dēvamurvīśarūpam..1..
  śaṃkhēndvābhamatīvasundaratanuṃ śārdūlacarmāmbaraṃ 
  kālavyālakarālabhūṣaṇadharaṃ gaṃgāśaśāṃkapriyam. 
  kāśīśaṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃ 
  naumīḍyaṃ girijāpatiṃ guṇanidhiṃ kandarpahaṃ śaṅkaram..2..
  yō dadāti satāṃ śambhuḥ kaivalyamapi durlabham. 
  khalānāṃ daṇḍakṛdyō.sau śaṅkaraḥ śaṃ tanōtu mē..3..
दोहा/सोरठा
lava nimēṣa paramānu juga baraṣa kalapa sara caṃḍa.
  bhajasi na mana tēhi rāma kō kālu jāsu kōdaṃḍa..
siṃdhu bacana suni rāma saciva bōli prabhu asa kahēu. 
  aba bilaṃbu kēhi kāma karahu sētu utarai kaṭaku..
 sunahu bhānukula kētu jāmavaṃta kara jōri kaha.
  nātha nāma tava sētu nara caḍhai bhava sāgara tarihiṃ..
