8.6.113

छंद
jaya rāma sōbhā dhāma. dāyaka pranata biśrāma..
dhṛta trōna bara sara cāpa. bhujadaṃḍa prabala pratāpa..1..
jaya dūṣanāri kharāri. mardana nisācara dhāri..
yaha duṣṭa mārēu nātha. bhaē dēva sakala sanātha..2..
jaya harana dharanī bhāra. mahimā udāra apāra..
jaya rāvanāri kṛpāla. kiē jātudhāna bihāla..3..
laṃkēsa ati bala garba. kiē basya sura gaṃdharba..
muni siddha nara khaga nāga. haṭhi paṃtha saba kēṃ lāga..4..
paradrōha rata ati duṣṭa. pāyō sō phalu pāpiṣṭa..
aba sunahu dīna dayāla. rājīva nayana bisāla..5..
mōhi rahā ati abhimāna. nahiṃ kōu mōhi samāna..
aba dēkhi prabhu pada kaṃja. gata māna prada dukha puṃja..6..
kōu brahma nirguna dhyāva. abyakta jēhi śruti gāva..
mōhi bhāva kōsala bhūpa. śrīrāma saguna sarūpa..7..
baidēhi anuja samēta. mama hṛdayaom karahu nikēta..
mōhi jāniē nija dāsa. dē bhakti ramānivāsa..8..
dē bhakti ramānivāsa trāsa harana sarana sukhadāyakaṃ.
sukha dhāma rāma namāmi kāma anēka chabi raghunāyakaṃ..
sura bṛṃda raṃjana dvaṃda bhaṃjana manuja tanu atulitabalaṃ.
brahmādi saṃkara sēbya rāma namāmi karunā kōmalaṃ..

दोहा/सोरठा
aba kari kṛpā bilōki mōhi āyasu dēhu kṛpāla.
kāha karauṃ suni priya bacana bōlē dīnadayāla..113..

Kaanda: 

Type: 

Language: 

Verse Number: