8.6.114

चौपाई
sunu surapati kapi bhālu hamārē. parē bhūmi nisacaranhi jē mārē..
mama hita lāgi tajē inha prānā. sakala jiāu surēsa sujānā..
sunu khagēsa prabhu kai yaha bānī. ati agādha jānahiṃ muni gyānī..
prabhu saka tribhuana māri jiāī. kēvala sakrahi dīnhi baḍaāī..
sudhā baraṣi kapi bhālu jiāē. haraṣi uṭhē saba prabhu pahiṃ āē..
sudhābṛṣṭi bhai duhu dala ūpara. jiē bhālu kapi nahiṃ rajanīcara..
rāmākāra bhaē tinha kē mana. mukta bhaē chūṭē bhava baṃdhana..
sura aṃsika saba kapi aru rīchā. jiē sakala raghupati kīṃ īchā..
rāma sarisa kō dīna hitakārī. kīnhē mukuta nisācara jhārī..
khala mala dhāma kāma rata rāvana. gati pāī jō munibara pāva na..

दोहा/सोरठा
sumana baraṣi saba sura calē caḍhai caḍhai rucira bimāna.
dēkhi suavasaru prabhu pahiṃ āyau saṃbhu sujāna..114ka..
parama prīti kara jōri juga nalina nayana bhari bāri.
pulakita tana gadagada girāom binaya karata tripurāri..114kha..

Kaanda: 

Type: 

Language: 

Verse Number: