8.7.117

चौपाई
sunahu tāta yaha akatha kahānī. samujhata banai na jāi bakhānī..
īsvara aṃsa jīva abināsī. cētana amala sahaja sukha rāsī..
sō māyābasa bhayau gōsāīṃ. baomdhyō kīra marakaṭa kī nāī..
jaḍa cētanahi graṃthi pari gaī. jadapi mṛṣā chūṭata kaṭhinaī..
taba tē jīva bhayau saṃsārī. chūṭa na graṃthi na hōi sukhārī..
śruti purāna bahu kahēu upāī. chūṭa na adhika adhika arujhāī..
jīva hṛdayaom tama mōha bisēṣī. graṃthi chūṭa kimi parai na dēkhī..
asa saṃjōga īsa jaba karaī. tabahuom kadācita sō niruaraī..
sāttvika śraddhā dhēnu suhāī. jauṃ hari kṛpāom hṛdayaom basa āī..
japa tapa brata jama niyama apārā. jē śruti kaha subha dharma acārā..
tēi tṛna harita carai jaba gāī. bhāva baccha sisu pāi pēnhāī..
nōi nibṛtti pātra bisvāsā. nirmala mana ahīra nija dāsā..
parama dharmamaya paya duhi bhāī. avaṭai anala akāma banāī..
tōṣa maruta taba chamāom juḍaāvai. dhṛti sama jāvanu dēi jamāvai..
muditāom mathaiṃ bicāra mathānī. dama adhāra raju satya subānī..
taba mathi kāḍhai lēi navanītā. bimala birāga subhaga supunītā..


दोहा/सोरठा
jōga agini kari pragaṭa taba karma subhāsubha lāi.
buddhi sirāvaiṃ gyāna ghṛta mamatā mala jari jāi..117ka..
taba bigyānarūpini buddhi bisada ghṛta pāi.
citta diā bhari dharai dṛḍha samatā diaṭi banāi..117kha..
tīni avasthā tīni guna tēhi kapāsa tēṃ kāḍhai.
tūla turīya saomvāri puni bātī karai sugāḍhai..117ga..
ēhi bidhi lēsai dīpa tēja rāsi bigyānamaya..
jātahiṃ jāsu samīpa jarahiṃ madādika salabha saba..117gha..

Kaanda: 

Type: 

Language: 

Verse Number: