8.7.120

चौपाई
kahēuom gyāna siddhāṃta bujhāī. sunahu bhagati mani kai prabhutāī..
rāma bhagati ciṃtāmani suṃdara. basai garuḍa jākē ura aṃtara..
parama prakāsa rūpa dina rātī. nahiṃ kachu cahia diā ghṛta bātī..
mōha daridra nikaṭa nahiṃ āvā. lōbha bāta nahiṃ tāhi bujhāvā..
prabala abidyā tama miṭi jāī. hārahiṃ sakala salabha samudāī..
khala kāmādi nikaṭa nahiṃ jāhīṃ. basai bhagati jākē ura māhīṃ..
garala sudhāsama ari hita hōī. tēhi mani binu sukha pāva na kōī..
byāpahiṃ mānasa rōga na bhārī. jinha kē basa saba jīva dukhārī..
rāma bhagati mani ura basa jākēṃ. dukha lavalēsa na sapanēhuom tākēṃ..
catura sirōmani tēi jaga māhīṃ. jē mani lāgi sujatana karāhīṃ..
sō mani jadapi pragaṭa jaga ahaī. rāma kṛpā binu nahiṃ kōu lahaī..
sugama upāya pāibē kērē. nara hatabhāgya dēhiṃ bhaṭamērē..
pāvana parbata bēda purānā. rāma kathā rucirākara nānā..
marmī sajjana sumati kudārī. gyāna birāga nayana uragārī..
bhāva sahita khōjai jō prānī. pāva bhagati mani saba sukha khānī..
mōrēṃ mana prabhu asa bisvāsā. rāma tē adhika rāma kara dāsā..
rāma siṃdhu ghana sajjana dhīrā. caṃdana taru hari saṃta samīrā..
saba kara phala hari bhagati suhāī. sō binu saṃta na kāhūom pāī..
asa bicāri jōi kara satasaṃgā. rāma bhagati tēhi sulabha bihaṃgā..

दोहा/सोरठा
brahma payōnidhi maṃdara gyāna saṃta sura āhiṃ.
kathā sudhā mathi kāḍhahiṃ bhagati madhuratā jāhiṃ..120ka..
birati carma asi gyāna mada lōbha mōha ripu māri.
jaya pāia sō hari bhagati dēkhu khagēsa bicāri..120kha..

Kaanda: 

Type: 

Language: 

Verse Number: