baalkaanda

8.1.93

चौपाई
bara anuhāri barāta na bhāī. haomsī karaihahu para pura jāī..
biṣnu bacana suni sura musakānē. nija nija sēna sahita bilagānē..
manahīṃ mana mahēsu musukāhīṃ. hari kē biṃgya bacana nahiṃ jāhīṃ..
ati priya bacana sunata priya kērē. bhṛṃgihi prēri sakala gana ṭērē..
siva anusāsana suni saba āē. prabhu pada jalaja sīsa tinha nāē..
nānā bāhana nānā bēṣā. bihasē siva samāja nija dēkhā..
kōu mukhahīna bipula mukha kāhū. binu pada kara kōu bahu pada bāhū..

8.1.92

चौपाई
sivahi saṃbhu gana karahiṃ siṃgārā. jaṭā mukuṭa ahi mauru saomvārā..
kuṃḍala kaṃkana pahirē byālā. tana bibhūti paṭa kēhari chālā..
sasi lalāṭa suṃdara sira gaṃgā. nayana tīni upabīta bhujaṃgā..
garala kaṃṭha ura nara sira mālā. asiva bēṣa sivadhāma kṛpālā..
kara trisūla aru ḍamaru birājā. calē basahaom caḍhai bājahiṃ bājā..
dēkhi sivahi suratriya musukāhīṃ. bara lāyaka dulahini jaga nāhīṃ..
biṣnu biraṃci ādi surabrātā. caḍhai caḍhai bāhana calē barātā..

8.1.91

चौपाई
sabu prasaṃgu giripatihi sunāvā. madana dahana suni ati dukhu pāvā..
bahuri kahēu rati kara baradānā. suni himavaṃta bahuta sukhu mānā..
hṛdayaom bicāri saṃbhu prabhutāī. sādara munibara liē bōlāī..
sudinu sunakhatu sugharī sōcāī. bēgi bēdabidhi lagana dharāī..
patrī saptariṣinha sōi dīnhī. gahi pada binaya himācala kīnhī..
jāi bidhihi dīnhi sō pātī. bācata prīti na hṛdayaom samātī..
lagana bāci aja sabahi sunāī. haraṣē muni saba sura samudāī..

8.1.90

चौपाई
suni bōlīṃ musakāi bhavānī. ucita kahēhu munibara bigyānī..
tumharēṃ jāna kāmu aba jārā. aba lagi saṃbhu rahē sabikārā..
hamarēṃ jāna sadā siva jōgī. aja anavadya akāma abhōgī..
jauṃ maiṃ siva sēyē asa jānī. prīti samēta karma mana bānī..
tau hamāra pana sunahu munīsā. karihahiṃ satya kṛpānidhi īsā..
tumha jō kahā hara jārēu mārā. sōi ati baḍa abibēku tumhārā..
tāta anala kara sahaja subhāū. hima tēhi nikaṭa jāi nahiṃ kāū..
gaēom samīpa sō avasi nasāī. asi manmatha mahēsa kī nāī..

8.1.89

चौपाई
yaha utsava dēkhia bhari lōcana. sōi kachu karahu madana mada mōcana.
kāmu jāri rati kahuom baru dīnhā. kṛpāsiṃdhu yaha ati bhala kīnhā..
sāsati kari puni karahiṃ pasāū. nātha prabhunha kara sahaja subhāū..
pārabatīṃ tapu kīnha apārā. karahu tāsu aba aṃgīkārā..
suni bidhi binaya samujhi prabhu bānī. aisēi hōu kahā sukhu mānī..
taba dēvanha duṃdubhīṃ bajāīṃ. baraṣi sumana jaya jaya sura sāī..
avasaru jāni saptariṣi āē. turatahiṃ bidhi giribhavana paṭhāē..

8.1.88

चौपाई
jaba jadubaṃsa kṛṣna avatārā. hōihi harana mahā mahibhārā..
kṛṣna tanaya hōihi pati tōrā. bacanu anyathā hōi na mōrā..
rati gavanī suni saṃkara bānī. kathā apara aba kahauom bakhānī..
dēvanha samācāra saba pāē. brahmādika baikuṃṭha sidhāē..
saba sura biṣnu biraṃci samētā. gaē jahāom siva kṛpānikētā..
pṛthaka pṛthaka tinha kīnhi prasaṃsā. bhaē prasanna caṃdra avataṃsā..
bōlē kṛpāsiṃdhu bṛṣakētū. kahahu amara āē kēhi hētū..
kaha bidhi tumha prabhu aṃtarajāmī. tadapi bhagati basa binavauom svāmī..

8.1.87

चौपाई
dēkhi rasāla biṭapa bara sākhā. tēhi para caḍhaēu madanu mana mākhā..
sumana cāpa nija sara saṃdhānē. ati risa tāki śravana lagi tānē..
chāḍaē biṣama bisikha ura lāgē. chuṭi samādhi saṃbhu taba jāgē..
bhayau īsa mana chōbhu bisēṣī. nayana ughāri sakala disi dēkhī..
saurabha pallava madanu bilōkā. bhayau kōpu kaṃpēu trailōkā..
taba sivaom tīsara nayana ughārā. citavata kāmu bhayau jari chārā..
hāhākāra bhayau jaga bhārī. ḍarapē sura bhaē asura sukhārī..

8.1.86

चौपाई
ubhaya gharī asa kautuka bhayaū. jau lagi kāmu saṃbhu pahiṃ gayaū..
sivahi bilōki sasaṃkēu mārū. bhayau jathāthiti sabu saṃsārū..
bhaē turata saba jīva sukhārē. jimi mada utari gaēom matavārē..
rudrahi dēkhi madana bhaya mānā. durādharaṣa durgama bhagavānā..
phirata lāja kachu kari nahiṃ jāī. maranu ṭhāni mana racēsi upāī..
pragaṭēsi turata rucira riturājā. kusumita nava taru rāji birājā..
bana upabana bāpikā taḍaāgā. parama subhaga saba disā bibhāgā..

8.1.85

चौपाई
saba kē hṛdayaom madana abhilāṣā. latā nihāri navahiṃ taru sākhā..
nadīṃ umagi aṃbudhi kahuom dhāī. saṃgama karahiṃ talāva talāī..
jahaom asi dasā jaḍanha kai baranī. kō kahi sakai sacētana karanī..
pasu pacchī nabha jala thalacārī. bhaē kāmabasa samaya bisārī..
madana aṃdha byākula saba lōkā. nisi dinu nahiṃ avalōkahiṃ kōkā..
dēva danuja nara kiṃnara byālā. prēta pisāca bhūta bētālā..
inha kai dasā na kahēuom bakhānī. sadā kāma kē cērē jānī..
siddha birakta mahāmuni jōgī. tēpi kāmabasa bhaē biyōgī..

8.1.84

चौपाई
tadapi karaba maiṃ kāju tumhārā. śruti kaha parama dharama upakārā..
para hita lāgi tajai jō dēhī. saṃtata saṃta prasaṃsahiṃ tēhī..
asa kahi calēu sabahi siru nāī. sumana dhanuṣa kara sahita sahāī..
calata māra asa hṛdayaom bicārā. siva birōdha dhruva maranu hamārā..
taba āpana prabhāu bistārā. nija basa kīnha sakala saṃsārā..
kōpēu jabahi bāricarakētū. chana mahuom miṭē sakala śruti sētū..
brahmacarja brata saṃjama nānā. dhīraja dharama gyāna bigyānā..

Pages

Subscribe to RSS - baalkaanda