baalkaanda

8.1.83

चौपाई
mōra kahā suni karahu upāī. hōihi īsvara karihi sahāī..
satīṃ jō tajī daccha makha dēhā. janamī jāi himācala gēhā..
tēhiṃ tapu kīnha saṃbhu pati lāgī. siva samādhi baiṭhē sabu tyāgī..
jadapi ahai asamaṃjasa bhārī. tadapi bāta ēka sunahu hamārī..
paṭhavahu kāmu jāi siva pāhīṃ. karai chōbhu saṃkara mana māhīṃ..
taba hama jāi sivahi sira nāī. karavāuba bibāhu bariāī..
ēhi bidhi bhalēhi dēvahita hōī. mara ati nīka kahai sabu kōī..
astuti suranha kīnhi ati hētū. pragaṭēu biṣamabāna jhaṣakētū..

8.1.82

चौपाई
jāi muninha himavaṃtu paṭhāē. kari binatī girajahiṃ gṛha lyāē..
bahuri saptariṣi siva pahiṃ jāī. kathā umā kai sakala sunāī..
bhaē magana siva sunata sanēhā. haraṣi saptariṣi gavanē gēhā..
manu thira kari taba saṃbhu sujānā. lagē karana raghunāyaka dhyānā..
tāraku asura bhayau tēhi kālā. bhuja pratāpa bala tēja bisālā..
tēṃhi saba lōka lōkapati jītē. bhaē dēva sukha saṃpati rītē..
ajara amara sō jīti na jāī. hārē sura kari bibidha larāī..
taba biraṃci sana jāi pukārē. dēkhē bidhi saba dēva dukhārē..

8.1.81

चौपाई
jauṃ tumha milatēhu prathama munīsā. sunatiuom sikha tumhāri dhari sīsā..
aba maiṃ janmu saṃbhu hita hārā. kō guna dūṣana karai bicārā..
jauṃ tumharē haṭha hṛdayaom bisēṣī. rahi na jāi binu kiēom barēṣī..
tau kautukianha ālasu nāhīṃ. bara kanyā anēka jaga māhīṃ..
janma kōṭi lagi ragara hamārī. barauom saṃbhu na ta rahauom kuārī..
tajauom na nārada kara upadēsū. āpu kahahi sata bāra mahēsū..
maiṃ pā parauom kahai jagadaṃbā. tumha gṛha gavanahu bhayau bilaṃbā..

8.1.79

चौपाई
dacchasutanha upadēsēnhi jāī. tinha phiri bhavanu na dēkhā āī..
citrakētu kara gharu una ghālā. kanakakasipu kara puni asa hālā..
nārada sikha jē sunahiṃ nara nārī. avasi hōhiṃ taji bhavanu bhikhārī..
mana kapaṭī tana sajjana cīnhā. āpu sarisa sabahī caha kīnhā..
tēhi kēṃ bacana māni bisvāsā. tumha cāhahu pati sahaja udāsā..
nirguna nilaja kubēṣa kapālī. akula agēha digaṃbara byālī..
kahahu kavana sukhu asa baru pāēom. bhala bhūlihu ṭhaga kē baurāēom..

8.1.78

चौपाई
riṣinha gauri dēkhī tahaom kaisī. mūratimaṃta tapasyā jaisī..
bōlē muni sunu sailakumārī. karahu kavana kārana tapu bhārī..
kēhi avarādhahu kā tumha cahahū. hama sana satya maramu kina kahahū..
kahata bacata manu ati sakucāī. haomsihahu suni hamāri jaḍatāī..
manu haṭha parā na sunai sikhāvā. cahata bāri para bhīti uṭhāvā..
nārada kahā satya sōi jānā. binu paṃkhanha hama cahahiṃ uḍaānā..
dēkhahu muni abibēku hamārā. cāhia sadā sivahi bharatārā..

8.1.77

चौपाई
kaha siva jadapi ucita asa nāhīṃ. nātha bacana puni mēṭi na jāhīṃ..
sira dhari āyasu karia tumhārā. parama dharamu yaha nātha hamārā..
mātu pitā gura prabhu kai bānī. binahiṃ bicāra karia subha jānī..
tumha saba bhāomti parama hitakārī. agyā sira para nātha tumhārī..
prabhu tōṣēu suni saṃkara bacanā. bhakti bibēka dharma juta racanā..
kaha prabhu hara tumhāra pana rahēū. aba ura rākhēhu jō hama kahēū..
aṃtaradhāna bhaē asa bhāṣī. saṃkara sōi mūrati ura rākhī..

8.1.76

चौपाई
katahuom muninha upadēsahiṃ gyānā. katahuom rāma guna karahiṃ bakhānā..
jadapi akāma tadapi bhagavānā. bhagata biraha dukha dukhita sujānā..
ēhi bidhi gayau kālu bahu bītī. nita nai hōi rāma pada prītī..
naimu prēmu saṃkara kara dēkhā. abicala hṛdayaom bhagati kai rēkhā..
pragaṭai rāmu kṛtagya kṛpālā. rūpa sīla nidhi tēja bisālā..
bahu prakāra saṃkarahi sarāhā. tumha binu asa bratu kō nirabāhā..
bahubidhi rāma sivahi samujhāvā. pārabatī kara janmu sunāvā..

8.1.75

चौपाई
asa tapu kāhuom na kīnha bhavānī. bhau anēka dhīra muni gyānī..
aba ura dharahu brahma bara bānī. satya sadā saṃtata suci jānī..
āvai pitā bōlāvana jabahīṃ. haṭha parihari ghara jāēhu tabahīṃ..
milahiṃ tumhahi jaba sapta riṣīsā. jānēhu taba pramāna bāgīsā..
sunata girā bidhi gagana bakhānī. pulaka gāta girijā haraṣānī..
umā carita suṃdara maiṃ gāvā. sunahu saṃbhu kara carita suhāvā..
jaba tēṃ satī jāi tanu tyāgā. taba sēṃ siva mana bhayau birāgā..

8.1.74

चौपाई
ura dhari umā prānapati caranā. jāi bipina lāgīṃ tapu karanā..
ati sukumāra na tanu tapa jōgū. pati pada sumiri tajēu sabu bhōgū..
nita nava carana upaja anurāgā. bisarī dēha tapahiṃ manu lāgā..
saṃbata sahasa mūla phala khāē. sāgu khāi sata baraṣa gavāomē..
kachu dina bhōjanu bāri batāsā. kiē kaṭhina kachu dina upabāsā..
bēla pātī mahi parai sukhāī. tīni sahasa saṃbata sōī khāī..
puni pariharē sukhānēu paranā. umahi nāma taba bhayau aparanā..
dēkhi umahi tapa khīna sarīrā. brahmagirā bhai gagana gabhīrā..

8.1.73

चौपाई
karahi jāi tapu sailakumārī. nārada kahā sō satya bicārī..
mātu pitahi puni yaha mata bhāvā. tapu sukhaprada dukha dōṣa nasāvā..
tapabala racai prapaṃca bidhātā. tapabala biṣnu sakala jaga trātā..
tapabala saṃbhu karahiṃ saṃghārā. tapabala sēṣu dharai mahibhārā..
tapa adhāra saba sṛṣṭi bhavānī. karahi jāi tapu asa jiyaom jānī..
sunata bacana bisamita mahatārī. sapana sunāyau girihi haomkārī..
mātu pituhi bahubidhi samujhāī. calīṃ umā tapa hita haraṣāī..

Pages

Subscribe to RSS - baalkaanda