baalkaanda

8.1.72

चौपाई
aba jau tumhahi sutā para nēhū. tau asa jāi sikhāvana dēhū..
karai sō tapu jēhiṃ milahiṃ mahēsū. āna upāyaom na miṭahi kalēsū..
nārada bacana sagarbha sahētū. suṃdara saba guna nidhi bṛṣakētū..
asa bicāri tumha tajahu asaṃkā. sabahi bhāomti saṃkaru akalaṃkā..
suni pati bacana haraṣi mana māhīṃ. gaī turata uṭhi girijā pāhīṃ..
umahi bilōki nayana bharē bārī. sahita sanēha gōda baiṭhārī..
bārahiṃ bāra lēti ura lāī. gadagada kaṃṭha na kachu kahi jāī..
jagata mātu sarbagya bhavānī. mātu sukhada bōlīṃ mṛdu bānī..

8.1.71

चौपाई
kahi asa brahmabhavana muni gayaū. āgila carita sunahu jasa bhayaū..
patihi ēkāṃta pāi kaha mainā. nātha na maiṃ samujhē muni bainā..
jauṃ gharu baru kulu hōi anūpā. karia bibāhu sutā anurupā..
na ta kanyā baru rahau kuārī. kaṃta umā mama prānapiārī..
jauṃ na milahi baru girijahi jōgū. giri jaḍa sahaja kahihi sabu lōgū..
sōi bicāri pati karēhu bibāhū. jēhiṃ na bahōri hōi ura dāhū..
asa kahi pari carana dhari sīsā. bōlē sahita sanēha girīsā..
baru pāvaka pragaṭai sasi māhīṃ. nārada bacanu anyathā nāhīṃ..

8.1.70

चौपाई
surasari jala kṛta bāruni jānā. kabahuom na saṃta karahiṃ tēhi pānā..
surasari milēṃ sō pāvana jaisēṃ. īsa anīsahi aṃtaru taisēṃ..
saṃbhu sahaja samaratha bhagavānā. ēhi bibāhaom saba bidhi kalyānā..
durārādhya pai ahahiṃ mahēsū. āsutōṣa puni kiēom kalēsū..
jauṃ tapu karai kumāri tumhārī. bhāviu mēṭi sakahiṃ tripurārī..
jadyapi bara anēka jaga māhīṃ. ēhi kahaom siva taji dūsara nāhīṃ..
bara dāyaka pranatārati bhaṃjana. kṛpāsiṃdhu sēvaka mana raṃjana..

8.1.69

चौपाई
tadapi ēka maiṃ kahauom upāī. hōi karai jauṃ daiu sahāī..
jasa baru maiṃ baranēuom tumha pāhīṃ. milahi umahi tasa saṃsaya nāhīṃ..
jē jē bara kē dōṣa bakhānē. tē saba siva pahi maiṃ anumānē..
jauṃ bibāhu saṃkara sana hōī. dōṣau guna sama kaha sabu kōī..
jauṃ ahi sēja sayana hari karahīṃ. budha kachu tinha kara dōṣu na dharahīṃ..
bhānu kṛsānu sarba rasa khāhīṃ. tinha kahaom maṃda kahata kōu nāhīṃ..
subha aru asubha salila saba bahaī. surasari kōu apunīta na kahaī..

8.1.68

चौपाई
suni muni girā satya jiyaom jānī. dukha daṃpatihi umā haraṣānī..
nāradahuom yaha bhēdu na jānā. dasā ēka samujhaba bilagānā..
sakala sakhīṃ girijā giri mainā. pulaka sarīra bharē jala nainā..
hōi na mṛṣā dēvariṣi bhāṣā. umā sō bacanu hṛdayaom dhari rākhā..
upajēu siva pada kamala sanēhū. milana kaṭhina mana bhā saṃdēhū..
jāni kuavasaru prīti durāī. sakhī uchaomga baiṭhī puni jāī..
jhūṭhi na hōi dēvariṣi bānī. sōcahi daṃpati sakhīṃ sayānī..
ura dhari dhīra kahai girirāū. kahahu nātha kā karia upāū..

8.1.67

चौपाई
kaha muni bihasi gūḍha mṛdu bānī. sutā tumhāri sakala guna khānī..
suṃdara sahaja susīla sayānī. nāma umā aṃbikā bhavānī..
saba lacchana saṃpanna kumārī. hōihi saṃtata piyahi piārī..
sadā acala ēhi kara ahivātā. ēhi tēṃ jasu paihahiṃ pitu mātā..
hōihi pūjya sakala jaga māhīṃ. ēhi sēvata kachu durlabha nāhīṃ..
ēhi kara nāmu sumiri saṃsārā. triya caḍhahahiṃ patibrata asidhārā..
saila sulacchana sutā tumhārī. sunahu jē aba avaguna dui cārī..
aguna amāna mātu pitu hīnā. udāsīna saba saṃsaya chīnā..

8.1.66

चौपाई
saritā saba punita jalu bahahīṃ. khaga mṛga madhupa sukhī saba rahahīṃ..
sahaja bayaru saba jīvanha tyāgā. giri para sakala karahiṃ anurāgā..
sōha saila girijā gṛha āēom. jimi janu rāmabhagati kē pāēom..
nita nūtana maṃgala gṛha tāsū. brahmādika gāvahiṃ jasu jāsū..
nārada samācāra saba pāē. kautukahīṃ giri gēha sidhāē..
sailarāja baḍa ādara kīnhā. pada pakhāri bara āsanu dīnhā..
nāri sahita muni pada siru nāvā. carana salila sabu bhavanu siṃcāvā..

8.1.65

चौपाई
samācāra saba saṃkara pāē. bīrabhadru kari kōpa paṭhāē..
jagya bidhaṃsa jāi tinha kīnhā. sakala suranha bidhivata phalu dīnhā..
bhē jagabidita daccha gati sōī. jasi kachu saṃbhu bimukha kai hōī..
yaha itihāsa sakala jaga jānī. tātē maiṃ saṃchēpa bakhānī..
satīṃ marata hari sana baru māgā. janama janama siva pada anurāgā..
tēhi kārana himagiri gṛha jāī. janamīṃ pārabatī tanu pāī..
jaba tēṃ umā saila gṛha jāīṃ. sakala siddhi saṃpati tahaom chāī..

8.1.64

चौपाई
sunahu sabhāsada sakala muniṃdā. kahī sunī jinha saṃkara niṃdā..
sō phalu turata lahaba saba kāhūom. bhalī bhāomti pachitāba pitāhūom..
saṃta saṃbhu śrīpati apabādā. sunia jahāom tahaom asi marajādā..
kāṭia tāsu jībha jō basāī. śravana mūdi na ta calia parāī..
jagadātamā mahēsu purārī. jagata janaka saba kē hitakārī..
pitā maṃdamati niṃdata tēhī. daccha sukra saṃbhava yaha dēhī..
tajihauom turata dēha tēhi hētū. ura dhari caṃdramauli bṛṣakētū..
asa kahi jōga agini tanu jārā. bhayau sakala makha hāhākārā..

8.1.63

चौपाई
pitā bhavana jaba gaī bhavānī. daccha trāsa kāhuom na sanamānī..
sādara bhalēhiṃ milī ēka mātā. bhaginīṃ milīṃ bahuta musukātā..
daccha na kachu pūchī kusalātā. satihi bilōki jarē saba gātā..
satīṃ jāi dēkhēu taba jāgā. katahuom na dīkha saṃbhu kara bhāgā..
taba cita caḍhaēu jō saṃkara kahēū. prabhu apamānu samujhi ura dahēū..
pāchila dukhu na hṛdayaom asa byāpā. jasa yaha bhayau mahā paritāpā..
jadyapi jaga dāruna dukha nānā. saba tēṃ kaṭhina jāti avamānā..

Pages

Subscribe to RSS - baalkaanda