श्लोक
 yasyāṅkē ca vibhāti bhūdharasutā dēvāpagā mastakē 
 bhālē bālavidhurgalē ca garalaṃ yasyōrasi vyālarāṭ.
 sō.yaṃ bhūtivibhūṣaṇaḥ suravaraḥ sarvādhipaḥ sarvadā
 śarvaḥ sarvagataḥ śivaḥ śaśinibhaḥ śrīśaṅkaraḥ pātu mām..1..
 prasannatāṃ yā na gatābhiṣēkatastathā na mamlē vanavāsaduḥkhataḥ.
 mukhāmbujaśrī raghunandanasya mē sadāstu sā mañjulamaṃgalapradā..2..
 nīlāmbujaśyāmalakōmalāṅgaṃ sītāsamārōpitavāmabhāgam.
 pāṇau mahāsāyakacārucāpaṃ namāmi rāmaṃ raghuvaṃśanātham..3..
दोहा/सोरठा
  dō0śrīguru carana sarōja raja nija manu mukuru sudhāri. 
  baranauom raghubara bimala jasu jō dāyaku phala cāri..
