चौपाई
nāri bacana suni bisikha samānā. sabhāom gayau uṭhi hōta bihānā..
baiṭha jāi siṃghāsana phūlī. ati abhimāna trāsa saba bhūlī..
ihāom rāma aṃgadahi bōlāvā. āi carana paṃkaja siru nāvā..
ati ādara sapīpa baiṭhārī. bōlē bihaomsi kṛpāla kharārī..
bālitanaya kautuka ati mōhī. tāta satya kahu pūchauom tōhī...
rāvanu jātudhāna kula ṭīkā. bhuja bala atula jāsu jaga līkā..
tāsu mukuṭa tumha cāri calāē. kahahu tāta kavanī bidhi pāē..
sunu sarbagya pranata sukhakārī. mukuṭa na hōhiṃ bhūpa guna cārī..
sāma dāna aru daṃḍa bibhēdā. nṛpa ura basahiṃ nātha kaha bēdā..
nīti dharma kē carana suhāē. asa jiyaom jāni nātha pahiṃ āē..
दोहा/सोरठा
dharmahīna prabhu pada bimukha kāla bibasa dasasīsa.
tēhi parihari guna āē sunahu kōsalādhīsa..38ka..
parama caturatā śravana suni bihaomsē rāmu udāra.
samācāra puni saba kahē gaḍha kē bālikumāra..38kha..