8.1.124

चौपाई
tāsu śrāpa hari dīnha pramānā. kautukanidhi kṛpāla bhagavānā..
tahāom jalaṃdhara rāvana bhayaū. rana hati rāma parama pada dayaū..
ēka janama kara kārana ēhā. jēhi lāgi rāma dharī naradēhā..
prati avatāra kathā prabhu kērī. sunu muni baranī kabinha ghanērī..
nārada śrāpa dīnha ēka bārā. kalapa ēka tēhi lagi avatārā..
girijā cakita bhaī suni bānī. nārada biṣnubhagata puni gyāni..
kārana kavana śrāpa muni dīnhā. kā aparādha ramāpati kīnhā..
yaha prasaṃga mōhi kahahu purārī. muni mana mōha ācaraja bhārī..

दोहा/सोरठा
bōlē bihasi mahēsa taba gyānī mūḍha na kōi.
jēhi jasa raghupati karahiṃ jaba sō tasa tēhi chana hōi..124ka..
kahauom rāma guna gātha bharadvāja sādara sunahu.
bhava bhaṃjana raghunātha bhaju tulasī taji māna mada..124kha..

Kaanda: 

Type: 

Language: 

Verse Number: