8.1.126

चौपाई
tēhi āśramahiṃ madana jaba gayaū. nija māyāom basaṃta niramayaū..
kusumita bibidha biṭapa bahuraṃgā. kūjahiṃ kōkila guṃjahi bhṛṃgā..
calī suhāvani tribidha bayārī. kāma kṛsānu baḍhaāvanihārī..
raṃbhādika suranāri nabīnā . sakala asamasara kalā prabīnā..
karahiṃ gāna bahu tāna taraṃgā. bahubidhi krīḍahi pāni pataṃgā..
dēkhi sahāya madana haraṣānā. kīnhēsi puni prapaṃca bidhi nānā..
kāma kalā kachu munihi na byāpī. nija bhayaom ḍarēu manōbhava pāpī..
sīma ki cāompi sakai kōu tāsu. baḍa rakhavāra ramāpati jāsū..

दोहा/सोरठा
sahita sahāya sabhīta ati māni hāri mana maina.
gahēsi jāi muni carana taba kahi suṭhi ārata baina..126..

Kaanda: 

Type: 

Language: 

Verse Number: