8.1.317

चौपाई
jēhiṃ bara bāji rāmu asavārā. tēhi sāradau na baranai pārā..
saṃkaru rāma rūpa anurāgē. nayana paṃcadasa ati priya lāgē..
hari hita sahita rāmu jaba jōhē. ramā samēta ramāpati mōhē..
nirakhi rāma chabi bidhi haraṣānē. āṭhai nayana jāni pachitānē..
sura sēnapa ura bahuta uchāhū. bidhi tē ḍēvaḍha lōcana lāhū..
rāmahi citava surēsa sujānā. gautama śrāpu parama hita mānā..
dēva sakala surapatihi sihāhīṃ. āju puraṃdara sama kōu nāhīṃ..
mudita dēvagana rāmahi dēkhī. nṛpasamāja duhuom haraṣu bisēṣī..

छंद
ati haraṣu rājasamāja duhu disi duṃdubhīṃ bājahiṃ ghanī.
baraṣahiṃ sumana sura haraṣi kahi jaya jayati jaya raghukulamanī..
ēhi bhāomti jāni barāta āvata bājanē bahu bājahīṃ.
rāni suāsini bōli parichani hētu maṃgala sājahīṃ..

दोहा/सोरठा
saji āratī anēka bidhi maṃgala sakala saomvāri.
calīṃ mudita parichani karana gajagāmini bara nāri..317..

Kaanda: 

Type: 

Language: 

Verse Number: