8.2.130

चौपाई
kāma kōha mada māna na mōhā. lōbha na chōbha na rāga na drōhā..
jinha kēṃ kapaṭa daṃbha nahiṃ māyā. tinha kēṃ hṛdaya basahu raghurāyā..
saba kē priya saba kē hitakārī. dukha sukha sarisa prasaṃsā gārī..
kahahiṃ satya priya bacana bicārī. jāgata sōvata sarana tumhārī..
tumhahi chāḍai gati dūsari nāhīṃ. rāma basahu tinha kē mana māhīṃ..
jananī sama jānahiṃ paranārī. dhanu parāva biṣa tēṃ biṣa bhārī..
jē haraṣahiṃ para saṃpati dēkhī. dukhita hōhiṃ para bipati bisēṣī..
jinhahi rāma tumha prānapiārē. tinha kē mana subha sadana tumhārē..

दोहा/सोरठा
svāmi sakhā pitu mātu gura jinha kē saba tumha tāta.
mana maṃdira tinha kēṃ basahu sīya sahita dōu bhrāta..130..

Kaanda: 

Type: 

Language: 

Verse Number: