8.6.111

छंद
jaya rāma sadā sukhadhāma harē. raghunāyaka sāyaka cāpa dharē..
bhava bārana dārana siṃha prabhō. guna sāgara nāgara nātha bibhō..
tana kāma anēka anūpa chabī. guna gāvata siddha munīṃdra kabī..
jasu pāvana rāvana nāga mahā. khaganātha jathā kari kōpa gahā..
jana raṃjana bhaṃjana sōka bhayaṃ. gatakrōdha sadā prabhu bōdhamayaṃ..
avatāra udāra apāra gunaṃ. mahi bhāra bibhaṃjana gyānaghanaṃ..
aja byāpakamēkamanādi sadā. karunākara rāma namāmi mudā..
raghubaṃsa bibhūṣana dūṣana hā. kṛta bhūpa bibhīṣana dīna rahā..
guna gyāna nidhāna amāna ajaṃ. nita rāma namāmi bibhuṃ birajaṃ..
bhujadaṃḍa pracaṃḍa pratāpa balaṃ. khala bṛṃda nikaṃda mahā kusalaṃ..
binu kārana dīna dayāla hitaṃ. chabi dhāma namāmi ramā sahitaṃ..
bhava tārana kārana kāja paraṃ. mana saṃbhava dāruna dōṣa haraṃ..
sara cāpa manōhara trōna dharaṃ. jarajāruna lōcana bhūpabaraṃ..
sukha maṃdira suṃdara śrīramanaṃ. mada māra mudhā mamatā samanaṃ..
anavadya akhaṃḍa na gōcara gō. sabarūpa sadā saba hōi na gō..
iti bēda badaṃti na daṃtakathā. rabi ātapa bhinnamabhinna jathā..
kṛtakṛtya bibhō saba bānara ē. nirakhaṃti tavānana sādara ē..
dhiga jīvana dēva sarīra harē. tava bhakti binā bhava bhūli parē..
aba dīna dayāla dayā kariai. mati mōri bibhēdakarī hariai..
jēhi tē biparīta kriyā kariai. dukha sō sukha māni sukhī cariai..
khala khaṃḍana maṃḍana ramya chamā. pada paṃkaja sēvita saṃbhu umā..
nṛpa nāyaka dē baradānamidaṃ. caranāṃbuja prēma sadā subhadaṃ..

दोहा/सोरठा
binaya kīnhi caturānana prēma pulaka ati gāta.
sōbhāsiṃdhu bilōkata lōcana nahīṃ aghāta..111..

Kaanda: 

Type: 

Language: 

Verse Number: