8.6.117

चौपाई
sunata bibhīṣana bacana rāma kē. haraṣi gahē pada kṛpādhāma kē..
bānara bhālu sakala haraṣānē. gahi prabhu pada guna bimala bakhānē..
bahuri bibhīṣana bhavana sidhāyō. mani gana basana bimāna bharāyō..
lai puṣpaka prabhu āgēṃ rākhā. haomsi kari kṛpāsiṃdhu taba bhāṣā..
caḍhai bimāna sunu sakhā bibhīṣana. gagana jāi baraṣahu paṭa bhūṣana..
nabha para jāi bibhīṣana tabahī. baraṣi diē mani aṃbara sabahī..
jōi jōi mana bhāvai sōi lēhīṃ. mani mukha mēli ḍāri kapi dēhīṃ..
haomsē rāmu śrī anuja samētā. parama kautukī kṛpā nikētā..

दोहा/सोरठा
muni jēhi dhyāna na pāvahiṃ nēti nēti kaha bēda.
kṛpāsiṃdhu sōi kapinha sana karata anēka binōda..117ka..
umā jōga japa dāna tapa nānā makha brata nēma.
rāma kṛpā nahi karahiṃ tasi jasi niṣkēvala prēma..117kha..

Kaanda: 

Type: 

Language: 

Verse Number: