8.6.120

चौपाई
turata bimāna tahāom cali āvā. daṃḍaka bana jahaom parama suhāvā..
kuṃbhajādi munināyaka nānā. gaē rāmu saba kēṃ asthānā..
sakala riṣinha sana pāi asīsā. citrakūṭa āē jagadīsā..
tahaom kari muninha kēra saṃtōṣā. calā bimānu tahāom tē cōkhā..
bahuri rāma jānakihi dēkhāī. jamunā kali mala harani suhāī..
puni dēkhī surasarī punītā. rāma kahā pranāma karu sītā..
tīrathapati puni dēkhu prayāgā. nirakhata janma kōṭi agha bhāgā..
dēkhu parama pāvani puni bēnī. harani sōka hari lōka nisēnī..
puni dēkhu avadhapurī ati pāvani. tribidha tāpa bhava rōga nasāvani...

दोहा/सोरठा
sītā sahita avadha kahuom kīnha kṛpāla pranāma.
sajala nayana tana pulakita puni puni haraṣita rāma..120ka..
puni prabhu āi tribēnīṃ haraṣita majjanu kīnha.
kapinha sahita bipranha kahuom dāna bibidha bidhi dīnha..120kha..

Kaanda: 

Type: 

Language: 

Verse Number: