8.6.85

चौपाई
ihāom bibhīṣana saba sudhi pāī. sapadi jāi raghupatihi sunāī..
nātha karai rāvana ēka jāgā. siddha bhaēom nahiṃ marihi abhāgā..
paṭhavahu nātha bēgi bhaṭa baṃdara. karahiṃ bidhaṃsa āva dasakaṃdhara..
prāta hōta prabhu subhaṭa paṭhāē. hanumadādi aṃgada saba dhāē..
kautuka kūdi caḍhaē kapi laṃkā. paiṭhē rāvana bhavana asaṃkā..
jagya karata jabahīṃ sō dēkhā. sakala kapinha bhā krōdha bisēṣā..
rana tē nilaja bhāji gṛha āvā. ihāom āi baka dhyāna lagāvā..
asa kahi aṃgada mārā lātā. citava na saṭha svāratha mana rātā..

छंद
nahiṃ citava jaba kari kōpa kapi gahi dasana lātanha mārahīṃ.
dhari kēsa nāri nikāri bāhēra tē.tidīna pukārahīṃ..
taba uṭhēu kruddha kṛtāṃta sama gahi carana bānara ḍāraī.
ēhi bīca kapinha bidhaṃsa kṛta makha dēkhi mana mahuom hāraī..

दोहा/सोरठा
jagya bidhaṃsi kusala kapi āē raghupati pāsa.
calēu nisācara krurddha hōi tyāgi jivana kai āsa..85..

Kaanda: 

Type: 

Language: 

Verse Number: