8.6.90

चौपाई
asa kahi ratha raghunātha calāvā. bipra carana paṃkaja siru nāvā..
taba laṃkēsa krōdha ura chāvā. garjata tarjata sanmukha dhāvā..
jītēhu jē bhaṭa saṃjuga māhīṃ. sunu tāpasa maiṃ tinha sama nāhīṃ..
rāvana nāma jagata jasa jānā. lōkapa jākēṃ baṃdīkhānā..
khara dūṣana birādha tumha mārā. badhēhu byādha iva bāli bicārā..
nisicara nikara subhaṭa saṃghārēhu. kuṃbhakarana ghananādahi mārēhu..
āju bayaru sabu lēuom nibāhī. jauṃ rana bhūpa bhāji nahiṃ jāhīṃ..
āju karauom khalu kāla havālē. parēhu kaṭhina rāvana kē pālē..
suni durbacana kālabasa jānā. bihaomsi bacana kaha kṛpānidhānā..
satya satya saba tava prabhutāī. jalpasi jani dēkhāu manusāī..

छंद
jani jalpanā kari sujasu nāsahi nīti sunahi karahi chamā.
saṃsāra mahaom pūruṣa tribidha pāṭala rasāla panasa samā..
ēka sumanaprada ēka sumana phala ēka phalai kēvala lāgahīṃ.
ēka kahahiṃ kahahiṃ karahiṃ apara ēka karahiṃ kahata na bāgahīṃ..

दोहा/सोरठा
rāma bacana suni bihaomsā mōhi sikhāvata gyāna.
bayaru karata nahiṃ taba ḍarē aba lāgē priya prāna..90..

Kaanda: 

Type: 

Language: 

Verse Number: