verse

8.7.122

चौपाई
ēhi bidhi sakala jīva jaga rōgī. sōka haraṣa bhaya prīti biyōgī..
mānaka rōga kachuka maiṃ gāē. hahiṃ saba kēṃ lakhi biralēnha pāē..
jānē tē chījahiṃ kachu pāpī. nāsa na pāvahiṃ jana paritāpī..
biṣaya kupathya pāi aṃkurē. munihu hṛdayaom kā nara bāpurē..
rāma kṛpāom nāsahi saba rōgā. jauṃ ēhi bhāomti banai saṃyōgā..
sadagura baida bacana bisvāsā. saṃjama yaha na biṣaya kai āsā..
raghupati bhagati sajīvana mūrī. anūpāna śraddhā mati pūrī..

8.7.108

छंद
namāmīśamīśāna nirvāṇarūpaṃ. viṃbhuṃ byāpakaṃ brahma vēdasvarūpaṃ.
nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha. cidākāśamākāśavāsaṃ bhajē.haṃ..
nirākāramōṃkāramūlaṃ turīyaṃ. girā gyāna gōtītamīśaṃ girīśaṃ..
karālaṃ mahākāla kālaṃ kṛpālaṃ. guṇāgāra saṃsārapāraṃ natō.haṃ..
tuṣārādri saṃkāśa gauraṃ gabhīraṃ. manōbhūta kōṭi prabhā śrī śarīraṃ..
sphuranmauli kallōlinī cāru gaṃgā. lasadbhālabālēndu kaṃṭhē bhujaṃgā..
calatkuṃḍalaṃ bhrū sunētraṃ viśālaṃ. prasannānanaṃ nīlakaṃṭhaṃ dayālaṃ..

8.7.123

चौपाई
kahēuom nātha hari carita anūpā. byāsa samāsa svamati anurupā..
śruti siddhāṃta ihai uragārī. rāma bhajia saba kāja bisārī..
prabhu raghupati taji sēia kāhī. mōhi sē saṭha para mamatā jāhī..
tumha bigyānarūpa nahiṃ mōhā. nātha kīnhi mō para ati chōhā..
pūchihuom rāma kathā ati pāvani. suka sanakādi saṃbhu mana bhāvani..
sata saṃgati durlabha saṃsārā. nimiṣa daṃḍa bhari ēkau bārā..
dēkhu garuḍa nija hṛdayaom bicārī. maiṃ raghubīra bhajana adhikārī..

8.7.89

चौपाई
maiṃ puni avadha rahēuom kachu kālā. dēkhēuom bālabinōda rasālā..
rāma prasāda bhagati bara pāyauom. prabhu pada baṃdi nijāśrama āyauom..
taba tē mōhi na byāpī māyā. jaba tē raghunāyaka apanāyā..
yaha saba gupta carita maiṃ gāvā. hari māyāom jimi mōhi nacāvā..
nija anubhava aba kahauom khagēsā. binu hari bhajana na jāhi kalēsā..
rāma kṛpā binu sunu khagarāī. jāni na jāi rāma prabhutāī..
jānēṃ binu na hōi paratītī. binu paratīti hōi nahiṃ prītī..

8.7.90

चौपाई
binu saṃtōṣa na kāma nasāhīṃ. kāma achata sukha sapanēhuom nāhīṃ..
rāma bhajana binu miṭahiṃ ki kāmā. thala bihīna taru kabahuom ki jāmā..
binu bigyāna ki samatā āvai. kōu avakāsa ki nabha binu pāvai..
śraddhā binā dharma nahiṃ hōī. binu mahi gaṃdha ki pāvai kōī..
binu tapa tēja ki kara bistārā. jala binu rasa ki hōi saṃsārā..
sīla ki mila binu budha sēvakāī. jimi binu tēja na rūpa gōsāī..
nija sukha binu mana hōi ki thīrā. parasa ki hōi bihīna samīrā..

8.7.130

चौपाई
yaha subha saṃbhu umā saṃbādā. sukha saṃpādana samana biṣādā..
bhava bhaṃjana gaṃjana saṃdēhā. jana raṃjana sajjana priya ēhā..
rāma upāsaka jē jaga māhīṃ. ēhi sama priya tinha kē kachu nāhīṃ..
raghupati kṛpāom jathāmati gāvā. maiṃ yaha pāvana carita suhāvā..
ēhiṃ kalikāla na sādhana dūjā. jōga jagya japa tapa brata pūjā..
rāmahi sumiria gāia rāmahi. saṃtata sunia rāma guna grāmahi..
jāsu patita pāvana baḍa bānā. gāvahiṃ kabi śruti saṃta purānā..

8.7.129

चौपाई
rāma kathā girijā maiṃ baranī. kali mala samani manōmala haranī..
saṃsṛti rōga sajīvana mūrī. rāma kathā gāvahiṃ śruti sūrī..
ēhi mahaom rucira sapta sōpānā. raghupati bhagati kēra paṃthānā..
ati hari kṛpā jāhi para hōī. pāuom dēi ēhiṃ māraga sōī..
mana kāmanā siddhi nara pāvā. jē yaha kathā kapaṭa taji gāvā..
kahahiṃ sunahiṃ anumōdana karahīṃ. tē gōpada iva bhavanidhi tarahīṃ..
suni saba kathā hṛdayaom ati bhāī. girijā bōlī girā suhāī..
nātha kṛpāom mama gata saṃdēhā. rāma carana upajēu nava nēhā..

8.7.128

चौपाई
mati anurūpa kathā maiṃ bhāṣī. jadyapi prathama gupta kari rākhī..
tava mana prīti dēkhi adhikāī. taba maiṃ raghupati kathā sunāī..
yaha na kahia saṭhahī haṭhasīlahi. jō mana lāi na suna hari līlahi..
kahia na lōbhihi krōdhahi kāmihi. jō na bhajai sacarācara svāmihi..
dvija drōhihi na sunāia kabahūom. surapati sarisa hōi nṛpa jabahūom..
rāma kathā kē tēi adhikārī. jinha kēṃ satasaṃgati ati pyārī..
gura pada prīti nīti rata jēī. dvija sēvaka adhikārī tēī..

8.7.127

चौपाई
sōi sarbagya gunī sōi gyātā. sōi mahi maṃḍita paṃḍita dātā..
dharma parāyana sōi kula trātā. rāma carana jā kara mana rātā..
nīti nipuna sōi parama sayānā. śruti siddhāṃta nīka tēhiṃ jānā..
sōi kabi kōbida sōi ranadhīrā. jō chala chāḍai bhajai raghubīrā..
dhanya dēsa sō jahaom surasarī. dhanya nāri patibrata anusarī..
dhanya sō bhūpu nīti jō karaī. dhanya sō dvija nija dharma na ṭaraī..
sō dhana dhanya prathama gati jākī. dhanya punya rata mati sōi pākī..

8.7.126

चौपाई
kahēuom parama punīta itihāsā. sunata śravana chūṭahiṃ bhava pāsā..
pranata kalpataru karunā puṃjā. upajai prīti rāma pada kaṃjā..
mana krama bacana janita agha jāī. sunahiṃ jē kathā śravana mana lāī..
tīrthāṭana sādhana samudāī. jōga birāga gyāna nipunāī..
nānā karma dharma brata dānā. saṃjama dama japa tapa makha nānā..
bhūta dayā dvija gura sēvakāī. bidyā binaya bibēka baḍaāī..
jahaom lagi sādhana bēda bakhānī. saba kara phala hari bhagati bhavānī..

Pages

Subscribe to RSS - verse