verse

8.1.314

चौपाई
suranha sumaṃgala avasaru jānā. baraṣahiṃ sumana bajāi nisānā..
siva brahmādika bibudha barūthā. caḍhaē bimānanhi nānā jūthā..
prēma pulaka tana hṛdayaom uchāhū. calē bilōkana rāma biāhū..
dēkhi janakapuru sura anurāgē. nija nija lōka sabahiṃ laghu lāgē..
citavahiṃ cakita bicitra bitānā. racanā sakala alaukika nānā..
nagara nāri nara rūpa nidhānā. sughara sudharama susīla sujānā..
tinhahi dēkhi saba sura suranārīṃ. bhaē nakhata janu bidhu ujiārīṃ..

8.1.313

चौपाई
uparōhitahi kahēu naranāhā. aba bilaṃba kara kāranu kāhā..
satānaṃda taba saciva bōlāē. maṃgala sakala sāji saba lyāē..
saṃkha nisāna panava bahu bājē. maṃgala kalasa saguna subha sājē..
subhaga suāsini gāvahiṃ gītā. karahiṃ bēda dhuni bipra punītā..
lēna calē sādara ēhi bhāomtī. gaē jahāom janavāsa barātī..
kōsalapati kara dēkhi samājū. ati laghu lāga tinhahi surarājū..
bhayau samau aba dhāria pāū. yaha suni parā nisānahiṃ ghāū..
gurahi pūchi kari kula bidhi rājā. calē saṃga muni sādhu samājā..

8.1.312

चौपाई
ēhi bidhi sakala manōratha karahīṃ. ānaomda umagi umagi ura bharahīṃ..
jē nṛpa sīya svayaṃbara āē. dēkhi baṃdhu saba tinha sukha pāē..
kahata rāma jasu bisada bisālā. nija nija bhavana gaē mahipālā..
gaē bīti kucha dina ēhi bhāomtī. pramudita purajana sakala barātī..
maṃgala mūla lagana dinu āvā. hima ritu agahanu māsu suhāvā..
graha tithi nakhatu jōgu bara bārū. lagana sōdhi bidhi kīnha bicārū..
paṭhai dīnhi nārada sana sōī. ganī janaka kē ganakanha jōī..

8.1.311

चौपाई
bibidha bhāomti hōihi pahunāī. priya na kāhi asa sāsura māī..
taba taba rāma lakhanahi nihārī. hōihahiṃ saba pura lōga sukhārī..
sakhi jasa rāma lakhanakara jōṭā. taisēi bhūpa saṃga dui ḍhōṭā..
syāma gaura saba aṃga suhāē. tē saba kahahiṃ dēkhi jē āē..
kahā ēka maiṃ āju nihārē. janu biraṃci nija hātha saomvārē..
bharatu rāmahī kī anuhārī. sahasā lakhi na sakahiṃ nara nārī..
lakhanu satrusūdanu ēkarūpā. nakha sikha tē saba aṃga anūpā..
mana bhāvahiṃ mukha barani na jāhīṃ. upamā kahuom tribhuvana kōu nāhīṃ..

8.1.310

चौपाई
janaka sukṛta mūrati baidēhī. dasaratha sukṛta rāmu dharēṃ dēhī..
inha sama kāomhu na siva avarādhē. kāhiṃ na inha samāna phala lādhē..
inha sama kōu na bhayau jaga māhīṃ. hai nahiṃ katahūom hōnēu nāhīṃ..
hama saba sakala sukṛta kai rāsī. bhaē jaga janami janakapura bāsī..
jinha jānakī rāma chabi dēkhī. kō sukṛtī hama sarisa bisēṣī..
puni dēkhaba raghubīra biāhū. lēba bhalī bidhi lōcana lāhū..
kahahiṃ parasapara kōkilabayanīṃ. ēhi biāhaom baḍa lābhu sunayanīṃ..

8.1.309

चौपाई
rāmahi dēkhi barāta juḍaānī. prīti ki rīti na jāti bakhānī..
nṛpa samīpa sōhahiṃ suta cārī. janu dhana dharamādika tanudhārī..
sutanha samēta dasarathahi dēkhī. mudita nagara nara nāri bisēṣī..
sumana barisi sura hanahiṃ nisānā. nākanaṭīṃ nācahiṃ kari gānā..
satānaṃda aru bipra saciva gana. māgadha sūta biduṣa baṃdījana..
sahita barāta rāu sanamānā. āyasu māgi phirē agavānā..
prathama barāta lagana tēṃ āī. tātēṃ pura pramōdu adhikāī..
brahmānaṃdu lōga saba lahahīṃ. baḍhahuom divasa nisi bidhi sana kahahīṃ..

8.1.308

चौपाई
munihi daṃḍavata kīnha mahīsā. bāra bāra pada raja dhari sīsā..
kausika rāu liyē ura lāī. kahi asīsa pūchī kusalāī..
puni daṃḍavata karata dōu bhāī. dēkhi nṛpati ura sukhu na samāī..
suta hiyaom lāi dusaha dukha mēṭē. mṛtaka sarīra prāna janu bhēṃṭē..
puni basiṣṭha pada sira tinha nāē. prēma mudita munibara ura lāē..
bipra bṛṃda baṃdē duhuom bhāīṃ. mana bhāvatī asīsēṃ pāīṃ..
bharata sahānuja kīnha pranāmā. liē uṭhāi lāi ura rāmā..
haraṣē lakhana dēkhi dōu bhrātā. milē prēma paripūrita gātā..

8.1.307

चौपाई
nija nija bāsa bilōki barātī. sura sukha sakala sulabha saba bhāomtī..
bibhava bhēda kachu kōu na jānā. sakala janaka kara karahiṃ bakhānā..
siya mahimā raghunāyaka jānī. haraṣē hṛdayaom hētu pahicānī..
pitu āgamanu sunata dōu bhāī. hṛdayaom na ati ānaṃdu amāī..
sakucanha kahi na sakata guru pāhīṃ. pitu darasana lālacu mana māhīṃ..
bisvāmitra binaya baḍai dēkhī. upajā ura saṃtōṣu bisēṣī..
haraṣi baṃdhu dōu hṛdayaom lagāē. pulaka aṃga aṃbaka jala chāē..

8.1.306

चौपाई
baraṣi sumana sura suṃdari gāvahiṃ. mudita dēva duṃdubhīṃ bajāvahiṃ..
bastu sakala rākhīṃ nṛpa āgēṃ. binaya kīnha tinha ati anurāgēṃ..
prēma samēta rāyaom sabu līnhā. bhai bakasīsa jācakanhi dīnhā..
kari pūjā mānyatā baḍaāī. janavāsē kahuom calē lavāī..
basana bicitra pāomvaḍaē parahīṃ. dēkhi dhanahu dhana madu pariharahīṃ..
ati suṃdara dīnhēu janavāsā. jahaom saba kahuom saba bhāomti supāsā..
jānī siyaom barāta pura āī. kachu nija mahimā pragaṭi janāī..

8.1.305

चौपाई
kanaka kalasa bhari kōpara thārā. bhājana lalita anēka prakārā..
bharē sudhāsama saba pakavānē. nānā bhāomti na jāhiṃ bakhānē..
phala anēka bara bastu suhāīṃ. haraṣi bhēṃṭa hita bhūpa paṭhāīṃ..
bhūṣana basana mahāmani nānā. khaga mṛga haya gaya bahubidhi jānā..
maṃgala saguna sugaṃdha suhāē. bahuta bhāomti mahipāla paṭhāē..
dadhi ciurā upahāra apārā. bhari bhari kāomvari calē kahārā..
agavānanha jaba dīkhi barātā.ura ānaṃdu pulaka bhara gātā..
dēkhi banāva sahita agavānā. mudita barātinha hanē nisānā..

Pages

Subscribe to RSS - verse